Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पुलवामाविस्तारे निघृणातङ्क्याक्रमणे चत्वारिंशत् मातृभूमेः सत्पुत्राः वीरगतिं प्राप्ताः । अधुना हुतात्मानां पार्थिवशरीराणि मातृभूमिं प्रति गच्छन्ति सन्ति तस्मिन् एव काले  कश्मीरस्य राजैरीप्रदेशे ’मेजर’ इति समकक्षः अधिकारी दिवङ्गतः । विस्तारेऽस्मिन् आतङ्किभिः स्थापितं आई-ई-डी-विस्फोटकं मेजर चित्रेशसिंह-बिष्ट  नाशयन् आसीत् तदैव विस्फोटः जातः । विस्फोटकारणतः सैनिकोऽयं वीरगतिं प्राप्तः । विस्फोटकमिदं सीमातः सार्धकिलोमिटरदूरे नौशेरा विस्तारे स्थापितमासीत् । सत्ताधीशैः एतस्य अन्वेषणमारब्धम् । (चित्रं – प्रतिकात्मकम्)

पुलवामाविस्तारे निघृणातङ्क्याक्रमणे चत्वारिंशत् मातृभूमेः सत्पुत्राः वीरगतिं प्राप्ताः । अधुना हुतात्मानां पार्थिवशरीराणि मातृभूमिं प्रति गच्छन्ति सन्ति तस्मिन् एव काले  कश्मीरस्य राजैरीप्रदेशे ’मेजर’ इति समकक्षः अधिकारी दिवङ्गतः । विस्तारेऽस्मिन् आतङ्किभिः स्थापितं आई-ई-डी-विस्फोटकं मेजर चित्रेशसिंह-बिष्ट  नाशयन् आसीत् तदैव विस्फोटः जातः । विस्फोटकारणतः सैनिकोऽयं वीरगतिं प्राप्तः । विस्फोटकमिदं सीमातः सार्धकिलोमिटरदूरे नौशेरा विस्तारे स्थापितमासीत् । सत्ताधीशैः एतस्य अन्वेषणमारब्धम् । (चित्रं – प्रतिकात्मकम्)

अद्यतनवार्ता

भारतम्

विश्वम्