Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रिय-स्वयंसेवक-सङ्घस्य मुख्यकार्यालये नागपुरे अद्य तृतीयसङ्घशिक्षावर्गस्य दीक्षान्तसमारोहे कार्यक्रमस्य निरीक्षणं कृत्वा स्वस्य अध्यक्षीयभाषणे पूर्वराष्ट्रपतिः श्रीप्रणवमुखर्जी उक्तवान् - अहं देशभक्त्याः विषये वार्तालापं कर्तुमागतः अस्मि। देशाय समर्पणं देशभक्तिः अस्ति। विविधता एव भारतस्य एकता अस्ति। अष्टादशशताब्दीपर्यन्तं भारतं विश्वस्य केन्द्रमासीत्। नैकैः इतिहासविद्भिः स्वीकृतमस्ति यत् भारते एकतायाः मूलं दृढमस्ति। विविधता सहिष्णुता एव अस्माकं परिभाषा अस्ति। एकं राष्ट्रम्, एकः ध्वजः, एकं संविधानम् अस्माकं परिभाषा अस्ति। राष्ट्रवादः आक्रमकः विध्वंसकः च न भवेत् इति महात्मना गान्धिनोक्तमासीत् ।

राष्ट्रिय-स्वयंसेवक-सङ्घस्य मुख्यकार्यालये नागपुरे अद्य तृतीयसङ्घशिक्षावर्गस्य दीक्षान्तसमारोहे कार्यक्रमस्य निरीक्षणं कृत्वा स्वस्य अध्यक्षीयभाषणे पूर्वराष्ट्रपतिः श्रीप्रणवमुखर्जी उक्तवान् - अहं देशभक्त्याः विषये वार्तालापं कर्तुमागतः अस्मि। देशाय समर्पणं देशभक्तिः अस्ति। विविधता एव भारतस्य एकता अस्ति। अष्टादशशताब्दीपर्यन्तं भारतं विश्वस्य केन्द्रमासीत्। नैकैः इतिहासविद्भिः स्वीकृतमस्ति यत् भारते एकतायाः मूलं दृढमस्ति। विविधता सहिष्णुता एव अस्माकं परिभाषा अस्ति। एकं राष्ट्रम्, एकः ध्वजः, एकं संविधानम् अस्माकं परिभाषा अस्ति। राष्ट्रवादः आक्रमकः विध्वंसकः च न भवेत् इति महात्मना गान्धिनोक्तमासीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्