Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गौरक्षायाः राजनीत्या जनाः स्वस्वार्थं साधयन्ति परन्तु अन्यस्मिन् पार्श्वे एका पुत्री स्वस्याः महानायकाय जनकाय तस्य जन्मदिने स्वर्णहारं स्वर्णकङ्कणं न परन्तु गुजरातस्य गीरप्रदेशस्य धेनुं उपहाररूपेण दत्तवती। गुजरातस्य गीरधेनुः समग्रे विश्वे स्वलाक्षणिकताकारणात् सुविख्याता अस्ति । गीरधेनुं जन्मदिनस्योपहाररूपेण दत्त्वा तया देशे समाजे च उदाहरणं प्रस्थापितमस्ति। यदा दक्षिणभारतस्य प्रख्यातनायकं स्वपितरम् अर्जुनं जागरयित्वा पुत्र्या धेनुः दत्ता तदा सः आश्चर्यचकितः जातः। इत्थं यदि प्रत्येकं सम्पन्नपरिवारस्य पुत्री पुत्रः वा गीरधेनोः उपहारं दद्यात् तर्हि सः परिवारः धेनोः शुद्धं दुग्धं प्राप्तुं शक्नुयात्। गीरधेनोः प्रजातेः रक्षणं अपि भवेत्। उदाहरणरूपः प्रसङ्गोऽयम्।

गौरक्षायाः राजनीत्या जनाः स्वस्वार्थं साधयन्ति परन्तु अन्यस्मिन् पार्श्वे एका पुत्री स्वस्याः महानायकाय जनकाय तस्य जन्मदिने स्वर्णहारं स्वर्णकङ्कणं न परन्तु गुजरातस्य गीरप्रदेशस्य धेनुं उपहाररूपेण दत्तवती। गुजरातस्य गीरधेनुः समग्रे विश्वे स्वलाक्षणिकताकारणात् सुविख्याता अस्ति । गीरधेनुं जन्मदिनस्योपहाररूपेण दत्त्वा तया देशे समाजे च उदाहरणं प्रस्थापितमस्ति। यदा दक्षिणभारतस्य प्रख्यातनायकं स्वपितरम् अर्जुनं जागरयित्वा पुत्र्या धेनुः दत्ता तदा सः आश्चर्यचकितः जातः। इत्थं यदि प्रत्येकं सम्पन्नपरिवारस्य पुत्री पुत्रः वा गीरधेनोः उपहारं दद्यात् तर्हि सः परिवारः धेनोः शुद्धं दुग्धं प्राप्तुं शक्नुयात्। गीरधेनोः प्रजातेः रक्षणं अपि भवेत्। उदाहरणरूपः प्रसङ्गोऽयम्।

अद्यतनवार्ता

भारतम्

विश्वम्