Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio
  • भाजपादलः सर्वकारं रचयितुं सिद्धः अस्ति।
  • यदि भाजपादलः सर्वकारं रचयति तर्हि आगामिवर्षस्य लोकसभानिर्वाचनस्य कृते समग्रे भारते तस्य प्रभावः वर्धिष्यते।
  • जनाः राहुलगान्धिनं प्रधानमन्त्रिपदे द्रष्टुं न इच्छन्ति। कोंग्रेसकार्यकर्तृषु अपि ।
  • कोंग्रेसकार्यालये  स्मशानवत् शान्तिः।
  • भाजपादलस्य अधुना २२ राज्येषु सर्वकारः।
  • कर्णाटकराज्यसहितं १६ राज्येषु दलस्य स्वस्य मुख्यमन्त्रिणः, ६ राज्येषु सहयोगिदलानां मुख्यमन्त्रिणः।
  • केवलं चतुर्षु राज्येषु एव कोंग्रेसदलस्य सर्वकारः।
  • राहुलगान्धिनः कोंग्रेसदलाध्यक्षपदग्रहणस्य अनन्तरं चतुर्विंशत्यधिकेषु निर्वाचनेषु पराजयः ।
  • हिन्दूनां विभाजनस्य कोंग्रेसस्य चेष्टा दलस्य कृते एव घातकास्त्रम्।
  • मोदिनः झन्झावातः पुनः सुसिद्धः।
  • देशस्य भाजपाकार्यालयेषु स्फोटकानि, मुष्टान्नवितरणम् च।
  • कोंग्रेसमुक्तभारतस्य स्वप्ने केवलं पञ्जाब-पुदुच्चेरेई-मिजोरमराज्यानि च अवरोधरूपाणि।
  • अमितशाहस्य चाणक्यनीतिः पुनः सफला जाता।
  • भाजपादलः सर्वकारं रचयितुं सिद्धः अस्ति।
  • यदि भाजपादलः सर्वकारं रचयति तर्हि आगामिवर्षस्य लोकसभानिर्वाचनस्य कृते समग्रे भारते तस्य प्रभावः वर्धिष्यते।
  • जनाः राहुलगान्धिनं प्रधानमन्त्रिपदे द्रष्टुं न इच्छन्ति। कोंग्रेसकार्यकर्तृषु अपि ।
  • कोंग्रेसकार्यालये  स्मशानवत् शान्तिः।
  • भाजपादलस्य अधुना २२ राज्येषु सर्वकारः।
  • कर्णाटकराज्यसहितं १६ राज्येषु दलस्य स्वस्य मुख्यमन्त्रिणः, ६ राज्येषु सहयोगिदलानां मुख्यमन्त्रिणः।
  • केवलं चतुर्षु राज्येषु एव कोंग्रेसदलस्य सर्वकारः।
  • राहुलगान्धिनः कोंग्रेसदलाध्यक्षपदग्रहणस्य अनन्तरं चतुर्विंशत्यधिकेषु निर्वाचनेषु पराजयः ।
  • हिन्दूनां विभाजनस्य कोंग्रेसस्य चेष्टा दलस्य कृते एव घातकास्त्रम्।
  • मोदिनः झन्झावातः पुनः सुसिद्धः।
  • देशस्य भाजपाकार्यालयेषु स्फोटकानि, मुष्टान्नवितरणम् च।
  • कोंग्रेसमुक्तभारतस्य स्वप्ने केवलं पञ्जाब-पुदुच्चेरेई-मिजोरमराज्यानि च अवरोधरूपाणि।
  • अमितशाहस्य चाणक्यनीतिः पुनः सफला जाता।

अद्यतनवार्ता

भारतम्

विश्वम्