Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लेफ. खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितम्।

लेफ.खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितं जातम्। गतवर्षे सितम्बरमास्य सप्तदशदिनाङ्के आयोजितायां पी.एन.बी.-मेटलाइफ-सतारा-हील-हाफ-मेरेथोन-स्पर्धायां तया भागः स्वीकृतः आसीत्। महाराष्ट्रस्य पश्चिम-उपत्यका-पर्वतीय-प्रदेशे सतारा-मेरेथोन इति समग्रे भूतले सर्वाधिक-कठिना हाफमेरेथोन इति दीर्घार्ध-धावन-स्पर्धा मन्यते अत एव स्पर्धेयं ’अल्ट्रा-हाफ-मेरेथोन’ इति उच्यते। धावनेस्मिन् कठिनारोहणमार्गे २१ कि.मी. परिमितम् अन्तरं ०२:२८:०३ समयेनैव समापितम् ’हील कोनक्युअर’ इति पारितोषिकम् अपि प्राप्तम्। धावनस्य मार्गः सह्याद्रेः वनेषु पर्वतीयप्रदेशेषु च अस्ति। रोलरकोस्टर-राइड इतीव साक्षात् आरोहणेन सह स्पर्धकः प्रकृतेः रमणीयं दृश्यमपि द्रष्टुमनुभवितुं च शक्नोति। पूर्वं यैः स्पर्धकैः एतादृशीषु स्पर्धासु भागं स्वीकृतमासीत् तेषां कथनमस्ति यत् सतारा-प्रदेशस्य अयं धावनमार्गः दुर्गमः अत्याधिक-कठिनः अस्ति। एतस्यां स्पर्धायां भागं स्वीकृत्य सफलतां च प्राप्य खुशाल्या गुजरातस्य भारतस्य च गौरवं वर्धितमस्ति।

लेफ. खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितम्।

लेफ.खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितं जातम्। गतवर्षे सितम्बरमास्य सप्तदशदिनाङ्के आयोजितायां पी.एन.बी.-मेटलाइफ-सतारा-हील-हाफ-मेरेथोन-स्पर्धायां तया भागः स्वीकृतः आसीत्। महाराष्ट्रस्य पश्चिम-उपत्यका-पर्वतीय-प्रदेशे सतारा-मेरेथोन इति समग्रे भूतले सर्वाधिक-कठिना हाफमेरेथोन इति दीर्घार्ध-धावन-स्पर्धा मन्यते अत एव स्पर्धेयं ’अल्ट्रा-हाफ-मेरेथोन’ इति उच्यते। धावनेस्मिन् कठिनारोहणमार्गे २१ कि.मी. परिमितम् अन्तरं ०२:२८:०३ समयेनैव समापितम् ’हील कोनक्युअर’ इति पारितोषिकम् अपि प्राप्तम्। धावनस्य मार्गः सह्याद्रेः वनेषु पर्वतीयप्रदेशेषु च अस्ति। रोलरकोस्टर-राइड इतीव साक्षात् आरोहणेन सह स्पर्धकः प्रकृतेः रमणीयं दृश्यमपि द्रष्टुमनुभवितुं च शक्नोति। पूर्वं यैः स्पर्धकैः एतादृशीषु स्पर्धासु भागं स्वीकृतमासीत् तेषां कथनमस्ति यत् सतारा-प्रदेशस्य अयं धावनमार्गः दुर्गमः अत्याधिक-कठिनः अस्ति। एतस्यां स्पर्धायां भागं स्वीकृत्य सफलतां च प्राप्य खुशाल्या गुजरातस्य भारतस्य च गौरवं वर्धितमस्ति।

लेफ.खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितं जातम्। गतवर्षे सितम्बरमास्य सप्तदशदिनाङ्के आयोजितायां पी.एन.बी.-मेटलाइफ-सतारा-हील-हाफ-मेरेथोन-स्पर्धायां तया भागः स्वीकृतः आसीत्। महाराष्ट्रस्य पश्चिम-उपत्यका-पर्वतीय-प्रदेशे सतारा-मेरेथोन इति समग्रे भूतले सर्वाधिक-कठिना हाफमेरेथोन इति दीर्घार्ध-धावन-स्पर्धा मन्यते अत एव स्पर्धेयं ’अल्ट्रा-हाफ-मेरेथोन’ इति उच्यते। धावनेस्मिन् कठिनारोहणमार्गे २१ कि.मी. परिमितम् अन्तरं ०२:२८:०३ समयेनैव समापितम् ’हील कोनक्युअर’ इति पारितोषिकम् अपि प्राप्तम्। धावनस्य मार्गः सह्याद्रेः वनेषु पर्वतीयप्रदेशेषु च अस्ति। रोलरकोस्टर-राइड इतीव साक्षात् आरोहणेन सह स्पर्धकः प्रकृतेः रमणीयं दृश्यमपि द्रष्टुमनुभवितुं च शक्नोति। पूर्वं यैः स्पर्धकैः एतादृशीषु स्पर्धासु भागं स्वीकृतमासीत् तेषां कथनमस्ति यत् सतारा-प्रदेशस्य अयं धावनमार्गः दुर्गमः अत्याधिक-कठिनः अस्ति। एतस्यां स्पर्धायां भागं स्वीकृत्य सफलतां च प्राप्य खुशाल्या गुजरातस्य भारतस्य च गौरवं वर्धितमस्ति।

लेफ. खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितम्।

लेफ.खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितं जातम्। गतवर्षे सितम्बरमास्य सप्तदशदिनाङ्के आयोजितायां पी.एन.बी.-मेटलाइफ-सतारा-हील-हाफ-मेरेथोन-स्पर्धायां तया भागः स्वीकृतः आसीत्। महाराष्ट्रस्य पश्चिम-उपत्यका-पर्वतीय-प्रदेशे सतारा-मेरेथोन इति समग्रे भूतले सर्वाधिक-कठिना हाफमेरेथोन इति दीर्घार्ध-धावन-स्पर्धा मन्यते अत एव स्पर्धेयं ’अल्ट्रा-हाफ-मेरेथोन’ इति उच्यते। धावनेस्मिन् कठिनारोहणमार्गे २१ कि.मी. परिमितम् अन्तरं ०२:२८:०३ समयेनैव समापितम् ’हील कोनक्युअर’ इति पारितोषिकम् अपि प्राप्तम्। धावनस्य मार्गः सह्याद्रेः वनेषु पर्वतीयप्रदेशेषु च अस्ति। रोलरकोस्टर-राइड इतीव साक्षात् आरोहणेन सह स्पर्धकः प्रकृतेः रमणीयं दृश्यमपि द्रष्टुमनुभवितुं च शक्नोति। पूर्वं यैः स्पर्धकैः एतादृशीषु स्पर्धासु भागं स्वीकृतमासीत् तेषां कथनमस्ति यत् सतारा-प्रदेशस्य अयं धावनमार्गः दुर्गमः अत्याधिक-कठिनः अस्ति। एतस्यां स्पर्धायां भागं स्वीकृत्य सफलतां च प्राप्य खुशाल्या गुजरातस्य भारतस्य च गौरवं वर्धितमस्ति।

लेफ. खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितम्।

लेफ.खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितं जातम्। गतवर्षे सितम्बरमास्य सप्तदशदिनाङ्के आयोजितायां पी.एन.बी.-मेटलाइफ-सतारा-हील-हाफ-मेरेथोन-स्पर्धायां तया भागः स्वीकृतः आसीत्। महाराष्ट्रस्य पश्चिम-उपत्यका-पर्वतीय-प्रदेशे सतारा-मेरेथोन इति समग्रे भूतले सर्वाधिक-कठिना हाफमेरेथोन इति दीर्घार्ध-धावन-स्पर्धा मन्यते अत एव स्पर्धेयं ’अल्ट्रा-हाफ-मेरेथोन’ इति उच्यते। धावनेस्मिन् कठिनारोहणमार्गे २१ कि.मी. परिमितम् अन्तरं ०२:२८:०३ समयेनैव समापितम् ’हील कोनक्युअर’ इति पारितोषिकम् अपि प्राप्तम्। धावनस्य मार्गः सह्याद्रेः वनेषु पर्वतीयप्रदेशेषु च अस्ति। रोलरकोस्टर-राइड इतीव साक्षात् आरोहणेन सह स्पर्धकः प्रकृतेः रमणीयं दृश्यमपि द्रष्टुमनुभवितुं च शक्नोति। पूर्वं यैः स्पर्धकैः एतादृशीषु स्पर्धासु भागं स्वीकृतमासीत् तेषां कथनमस्ति यत् सतारा-प्रदेशस्य अयं धावनमार्गः दुर्गमः अत्याधिक-कठिनः अस्ति। एतस्यां स्पर्धायां भागं स्वीकृत्य सफलतां च प्राप्य खुशाल्या गुजरातस्य भारतस्य च गौरवं वर्धितमस्ति।

लेफ.खुशालीपुरोहितस्य नाम गीनीझ-विश्वविक्रमपुस्तके नामाङ्कितं जातम्। गतवर्षे सितम्बरमास्य सप्तदशदिनाङ्के आयोजितायां पी.एन.बी.-मेटलाइफ-सतारा-हील-हाफ-मेरेथोन-स्पर्धायां तया भागः स्वीकृतः आसीत्। महाराष्ट्रस्य पश्चिम-उपत्यका-पर्वतीय-प्रदेशे सतारा-मेरेथोन इति समग्रे भूतले सर्वाधिक-कठिना हाफमेरेथोन इति दीर्घार्ध-धावन-स्पर्धा मन्यते अत एव स्पर्धेयं ’अल्ट्रा-हाफ-मेरेथोन’ इति उच्यते। धावनेस्मिन् कठिनारोहणमार्गे २१ कि.मी. परिमितम् अन्तरं ०२:२८:०३ समयेनैव समापितम् ’हील कोनक्युअर’ इति पारितोषिकम् अपि प्राप्तम्। धावनस्य मार्गः सह्याद्रेः वनेषु पर्वतीयप्रदेशेषु च अस्ति। रोलरकोस्टर-राइड इतीव साक्षात् आरोहणेन सह स्पर्धकः प्रकृतेः रमणीयं दृश्यमपि द्रष्टुमनुभवितुं च शक्नोति। पूर्वं यैः स्पर्धकैः एतादृशीषु स्पर्धासु भागं स्वीकृतमासीत् तेषां कथनमस्ति यत् सतारा-प्रदेशस्य अयं धावनमार्गः दुर्गमः अत्याधिक-कठिनः अस्ति। एतस्यां स्पर्धायां भागं स्वीकृत्य सफलतां च प्राप्य खुशाल्या गुजरातस्य भारतस्य च गौरवं वर्धितमस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्