Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भा.ज.पा.दलस्य सांसदेन सुब्रमण्यमस्वामिना शुक्रवासरे उक्तं यत् संस्कृतं विद्यालयेषु मातृभाषया सह अनिवार्यविषयत्वेन पाठनीयम् । स्वामिना एकस्मिन् कार्यक्रमे वार्ताहरैः सह सम्भाषणे उक्तं “मम मतेन संस्कृतम् अनिवार्यविषयः भवेत्।“ इति।

तृतीयभाषा वैकल्पिकभाषा भवितुम् अर्हति। सङ्गणके कृत्रिमसूचनासञ्चयार्थं संस्कृतम् एकमात्रं स्वीकार्यभाषा अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्