Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभायाः स्वागतार्थं राजनैतिकदलानां विविधसम्मेलन-सभानाम् आयोजनं आरब्धमस्ति। तदन्तर्गतं प्रधानमन्त्री नरेन्द्रमोदी रविवासरे दक्षिणभारते अस्ति। आन्ध्रप्रदेशस्य गंटूर इति स्थाने सम्मेलने भाषमाणेन नरेन्द्रमोदिना राज्यस्य मुख्यमन्त्रिणः उपरि वाक्बाणैः प्रहारः कृतः । प्रधानमन्त्रिणा उक्तं यत्

  1. केन्द्रसर्वकारस्य हृदययोजनान्तर्गतं राज्यस्य अमरावतीनगरं ’विरासत-शहर’ रूपेण वृतम् ।  
  2. एते जनाः असत्यं प्रसारयन्ति । तेषां संगतेः प्रभावः आन्ध्रस्य मुख्यमन्त्रिणः उपरि अपि दृश्यते ।
  3. अमरावती-नवनिर्माणस्य सङ्कल्पं कृतवन्तः जनाः स्वस्य पुनर्निर्माणे व्यस्ताः सन्ति।
  4. शब्दकोशे ये केचन अपशब्दाः सन्ति ते सर्वेऽपि शब्दाः मोदिनः कृते आरक्षिताः तैः जनैः ।
  5. श्वसुरस्य एन.टी.रामारावस्य विश्वासघातः कृतः अनेन जनेन

लोकसभायाः स्वागतार्थं राजनैतिकदलानां विविधसम्मेलन-सभानाम् आयोजनं आरब्धमस्ति। तदन्तर्गतं प्रधानमन्त्री नरेन्द्रमोदी रविवासरे दक्षिणभारते अस्ति। आन्ध्रप्रदेशस्य गंटूर इति स्थाने सम्मेलने भाषमाणेन नरेन्द्रमोदिना राज्यस्य मुख्यमन्त्रिणः उपरि वाक्बाणैः प्रहारः कृतः । प्रधानमन्त्रिणा उक्तं यत्

  1. केन्द्रसर्वकारस्य हृदययोजनान्तर्गतं राज्यस्य अमरावतीनगरं ’विरासत-शहर’ रूपेण वृतम् ।  
  2. एते जनाः असत्यं प्रसारयन्ति । तेषां संगतेः प्रभावः आन्ध्रस्य मुख्यमन्त्रिणः उपरि अपि दृश्यते ।
  3. अमरावती-नवनिर्माणस्य सङ्कल्पं कृतवन्तः जनाः स्वस्य पुनर्निर्माणे व्यस्ताः सन्ति।
  4. शब्दकोशे ये केचन अपशब्दाः सन्ति ते सर्वेऽपि शब्दाः मोदिनः कृते आरक्षिताः तैः जनैः ।
  5. श्वसुरस्य एन.टी.रामारावस्य विश्वासघातः कृतः अनेन जनेन

अद्यतनवार्ता

भारतम्

विश्वम्