Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

 

पञ्जाब-राष्ट्रिय-वित्तकोषप्रकरणस्य मुख्यारोपिणः नीरवमोदिनः अन्वेषणं चलदस्ति। सः भारतीयवित्तकोषाणां कोटिशः रूप्यकाणां वञ्चनां कृत्वा पलायितः अस्ति । भारतीयवित्तकोषेभ्यः तु सः धनं दातुं सिद्धः नास्ति परन्तु विदेशस्य द्वाभ्यां वित्तकोषाभ्यां सः ऋणं प्रत्यर्पयितुं सिद्धः जातः अस्ति। अमेरिका देशस्य एच.एस.बी.सी. इजरायल डिसकाउंट वित्तकोषः च नीरवस्य समवायानां विक्रयणद्वारा ऋणधनं स्वीकरिष्यति। न्यूयोर्कस्थस्य न्यायालयद्वारा तदर्थं आदेशः अपि प्राप्तः आसीत् ।

 

पञ्जाब-राष्ट्रिय-वित्तकोषप्रकरणस्य मुख्यारोपिणः नीरवमोदिनः अन्वेषणं चलदस्ति। सः भारतीयवित्तकोषाणां कोटिशः रूप्यकाणां वञ्चनां कृत्वा पलायितः अस्ति । भारतीयवित्तकोषेभ्यः तु सः धनं दातुं सिद्धः नास्ति परन्तु विदेशस्य द्वाभ्यां वित्तकोषाभ्यां सः ऋणं प्रत्यर्पयितुं सिद्धः जातः अस्ति। अमेरिका देशस्य एच.एस.बी.सी. इजरायल डिसकाउंट वित्तकोषः च नीरवस्य समवायानां विक्रयणद्वारा ऋणधनं स्वीकरिष्यति। न्यूयोर्कस्थस्य न्यायालयद्वारा तदर्थं आदेशः अपि प्राप्तः आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्