Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

 

पुलवामा-आक्रमणस्यानन्तरं भारतेन पाकिस्त्तानं प्रति दृढतया प्रतिकारव्यूहस्य आरम्भः कृतः अस्ति। वाणिज्ये भारतेन पूर्वमेव आयातार्थं विनियोगशुल्कं द्विशतं प्रतिशतं कृतमस्ति। अधुना अन्यः एकः प्रहारः भारतेन कृतम् अस्ति। भारततः पाकिस्तानं प्रति वहन्तीनां नदीनां जलं जम्मू-कश्मीरराज्ये पञ्जाबराज्ये च उपयोगार्थं भविष्यति।  केन्द्रीयमन्त्री नितिनगडकरी एतस्मिन् विषये स्पष्टता कृतवान् । सिन्धु-जल-सन्धि-अनुसारं भारतदेशः पूर्वीयनदीनां अशीतिप्रतिशतं जलम् उपयोगं कर्तुं शक्नोति । अधुना यावत् भारतदेशः तत् जलं उपयोगं न करोति स्म। भारतस्य एतेन चक्रव्यूहेन पाकिस्ताने ’त्राहि माम्’ भवितुं शक्नोति।

 

पुलवामा-आक्रमणस्यानन्तरं भारतेन पाकिस्त्तानं प्रति दृढतया प्रतिकारव्यूहस्य आरम्भः कृतः अस्ति। वाणिज्ये भारतेन पूर्वमेव आयातार्थं विनियोगशुल्कं द्विशतं प्रतिशतं कृतमस्ति। अधुना अन्यः एकः प्रहारः भारतेन कृतम् अस्ति। भारततः पाकिस्तानं प्रति वहन्तीनां नदीनां जलं जम्मू-कश्मीरराज्ये पञ्जाबराज्ये च उपयोगार्थं भविष्यति।  केन्द्रीयमन्त्री नितिनगडकरी एतस्मिन् विषये स्पष्टता कृतवान् । सिन्धु-जल-सन्धि-अनुसारं भारतदेशः पूर्वीयनदीनां अशीतिप्रतिशतं जलम् उपयोगं कर्तुं शक्नोति । अधुना यावत् भारतदेशः तत् जलं उपयोगं न करोति स्म। भारतस्य एतेन चक्रव्यूहेन पाकिस्ताने ’त्राहि माम्’ भवितुं शक्नोति।

अद्यतनवार्ता

भारतम्

विश्वम्