Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणा नरेन्द्रमोदिना आन्दमान-निकोबारप्रदेशाय नूतनवर्षस्य नैके उपहाराः दत्ताः। तेन ब्रिटिशशासनसमये विद्यमानानां त्रयाणां द्विपानां नामानि परिवर्तयितुं उद्घोषणा कृता। तदन्तर्गतं रोस-आइलेंड इत्यस्य सुभाषचन्द्रबोझद्विपः, नीलाआईलेंड इत्यस्य शहीदद्विपः तथा हेवलोक-आईलेंड इत्यस्य स्वराजद्विपः इति नामाभिधानं कृतमस्ति। १९४३वर्षे दिसम्बरमासस्य त्रिंशत् दिनाङ्के द्वितीयविश्वयुद्धसमये नेताजी-सुभाषचन्द्रेण एतेषु द्विपेषु विजयं प्राप्य त्रिवर्णं ध्वजं स्थापितमासीत्। तस्मिन् समये तेन नामपरिवर्तयितुं सूचितमासीत्।

प्रसङ्गेऽस्मिन् प्रधानमन्त्रिणा पत्रचिटिका पिहितपत्रं पञ्चसप्तति-रूप्यकाणां मुद्रा च स्मारकत्वेन प्रकाशितम्।

प्रधानमन्त्रिणा नरेन्द्रमोदिना आन्दमान-निकोबारप्रदेशाय नूतनवर्षस्य नैके उपहाराः दत्ताः। तेन ब्रिटिशशासनसमये विद्यमानानां त्रयाणां द्विपानां नामानि परिवर्तयितुं उद्घोषणा कृता। तदन्तर्गतं रोस-आइलेंड इत्यस्य सुभाषचन्द्रबोझद्विपः, नीलाआईलेंड इत्यस्य शहीदद्विपः तथा हेवलोक-आईलेंड इत्यस्य स्वराजद्विपः इति नामाभिधानं कृतमस्ति। १९४३वर्षे दिसम्बरमासस्य त्रिंशत् दिनाङ्के द्वितीयविश्वयुद्धसमये नेताजी-सुभाषचन्द्रेण एतेषु द्विपेषु विजयं प्राप्य त्रिवर्णं ध्वजं स्थापितमासीत्। तस्मिन् समये तेन नामपरिवर्तयितुं सूचितमासीत्।

प्रसङ्गेऽस्मिन् प्रधानमन्त्रिणा पत्रचिटिका पिहितपत्रं पञ्चसप्तति-रूप्यकाणां मुद्रा च स्मारकत्वेन प्रकाशितम्।

अद्यतनवार्ता

भारतम्

विश्वम्