Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बोलीवुडस्य सहस्राब्द-शीर्ष-अभिनेता अमिताभः ह्यः मुम्बईनगरस्य एकस्मिन् औषधालये  निरीक्षणार्थं प्रविष्टवान् आसीत्। पितुः प्राप्तसंस्कारः सोऽपि लेखनीं गृहीत्वा कवितामलिखत्। पठ्यताम्।

आम्, महोदय ! औषधालयं गच्छन् अस्मि।

शैशवादेव प्रितिक्रियामिमां जीविताअं स्थापयन् अस्मि।

तत्रैव जातः मे जन्मनः प्रथमः चीत्कार: ।

तत्रव जातः मे मम अविरलस्य जीवनस्य स्वीकारः ।

अभिवादयामि इदं पवित्रं स्थानम्

यत्र ईश्वरदत्त-प्रतिमायाः निरीक्षणं भवति।

धन्याः ते,

धन्याः ते

यैः प्राप्तमस्ति आत्मनः रक्षायाः सौभाग्यम्

भाग्यशालिनः ते यैः प्राप्तमस्ति तान् सौभाग्यं दातुं सौभाग्यं न प्राप्तम्

सततं विद्यमाना भवेत्

दृष्टिगोचरः न स्यात् अस्वस्थतायाः अयं चांडाल

प्राप्तोऽहमद्य लीलावत्याः प्राङ्गणे

देवसदृशानां दिव्यां दर्शनाय

सविस्तरं परिचयः जातः देवानां देवीनाञ्च

वाक्वचनेन आश्रयं प्राप्तं मया

 

चतुष्चक्रिकया यदा निर्गतः बहिः,

’मार्गः अवरुध्यताम्’ इति उद्घोषणा कृता पत्रमण्डल्या

वर्षयन्ति शस्त्राणि ते यथा सीमापारापराधस्य दण्डः

जाताता सूर्यातपच्छिन्नदृष्टि:

अगवच्छामि व्यवहारं तेषां

तेषां व्याहारञ्चाववच्छामि

बाधारूपो न भविष्यामि तेषां नित्यक्रियायाम्

याच्ञास्ति केवलं तेभ्यः

नेत्रहीनां करिष्यति त्वं अस्माकं दिग्दृष्टिम्

यद्येवं चालयिष्यन्ति शस्त्राणि युष्माकम्

रक्षार्थमस्माकं एकः एव उपायः बन्धो !

केवलं प्रमस्तिष्कछायारूप-कवचं विहाय

 

-अमिताभबच्चनः

बोलीवुडस्य सहस्राब्द-शीर्ष-अभिनेता अमिताभः ह्यः मुम्बईनगरस्य एकस्मिन् औषधालये  निरीक्षणार्थं प्रविष्टवान् आसीत्। पितुः प्राप्तसंस्कारः सोऽपि लेखनीं गृहीत्वा कवितामलिखत्। पठ्यताम्।

आम्, महोदय ! औषधालयं गच्छन् अस्मि।

शैशवादेव प्रितिक्रियामिमां जीविताअं स्थापयन् अस्मि।

तत्रैव जातः मे जन्मनः प्रथमः चीत्कार: ।

तत्रव जातः मे मम अविरलस्य जीवनस्य स्वीकारः ।

अभिवादयामि इदं पवित्रं स्थानम्

यत्र ईश्वरदत्त-प्रतिमायाः निरीक्षणं भवति।

धन्याः ते,

धन्याः ते

यैः प्राप्तमस्ति आत्मनः रक्षायाः सौभाग्यम्

भाग्यशालिनः ते यैः प्राप्तमस्ति तान् सौभाग्यं दातुं सौभाग्यं न प्राप्तम्

सततं विद्यमाना भवेत्

दृष्टिगोचरः न स्यात् अस्वस्थतायाः अयं चांडाल

प्राप्तोऽहमद्य लीलावत्याः प्राङ्गणे

देवसदृशानां दिव्यां दर्शनाय

सविस्तरं परिचयः जातः देवानां देवीनाञ्च

वाक्वचनेन आश्रयं प्राप्तं मया

 

चतुष्चक्रिकया यदा निर्गतः बहिः,

’मार्गः अवरुध्यताम्’ इति उद्घोषणा कृता पत्रमण्डल्या

वर्षयन्ति शस्त्राणि ते यथा सीमापारापराधस्य दण्डः

जाताता सूर्यातपच्छिन्नदृष्टि:

अगवच्छामि व्यवहारं तेषां

तेषां व्याहारञ्चाववच्छामि

बाधारूपो न भविष्यामि तेषां नित्यक्रियायाम्

याच्ञास्ति केवलं तेभ्यः

नेत्रहीनां करिष्यति त्वं अस्माकं दिग्दृष्टिम्

यद्येवं चालयिष्यन्ति शस्त्राणि युष्माकम्

रक्षार्थमस्माकं एकः एव उपायः बन्धो !

केवलं प्रमस्तिष्कछायारूप-कवचं विहाय

 

-अमिताभबच्चनः

अद्यतनवार्ता

भारतम्

विश्वम्