Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिकार्यालयस्य जनसम्पर्काधिकारिणः वरिष्ठपत्रकारस्य च जगदीशठक्करस्य सोमवासरे निधनं जातम्। द्विसप्ततिः वर्षीयः ठक्करः कतिपयेभ्यः दिनेभ्यः रुग्णः आसीत् । सः देहल्याः एम्स इति अखिलभारतीय-आयुर्विज्ञान-संस्थाने अन्तिमश्वासः स्वीकृतः। प्रधानमन्त्रिणा मोदिना शोकः प्रकटितः उक्तं च सः सज्जनः आसीत् यः स्वकर्मणि एव स्निह्यति स्म।

सः एकः अनुभवी वार्ताहरः आसीत् । १९८६तः २०१४ पर्यन्तं गुजरातस्य मुख्यमन्त्रिकार्यालये कार्यं कृतमासीत्। मोदिना सह सः अपि २०१४तः देहलीम् आगतः। सः प्रधानमन्त्रिकार्यालये जनसम्पर्काधिकारी आसीत्।

प्रधानमन्त्रिकार्यालयस्य जनसम्पर्काधिकारिणः वरिष्ठपत्रकारस्य च जगदीशठक्करस्य सोमवासरे निधनं जातम्। द्विसप्ततिः वर्षीयः ठक्करः कतिपयेभ्यः दिनेभ्यः रुग्णः आसीत् । सः देहल्याः एम्स इति अखिलभारतीय-आयुर्विज्ञान-संस्थाने अन्तिमश्वासः स्वीकृतः। प्रधानमन्त्रिणा मोदिना शोकः प्रकटितः उक्तं च सः सज्जनः आसीत् यः स्वकर्मणि एव स्निह्यति स्म।

सः एकः अनुभवी वार्ताहरः आसीत् । १९८६तः २०१४ पर्यन्तं गुजरातस्य मुख्यमन्त्रिकार्यालये कार्यं कृतमासीत्। मोदिना सह सः अपि २०१४तः देहलीम् आगतः। सः प्रधानमन्त्रिकार्यालये जनसम्पर्काधिकारी आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्