Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणः जयरामठाकुरस्य अध्यक्षतायां मन्त्रिपरिषदा संस्कृतस्य द्वितीय-राजभाषा रूपेण अनुमतिः प्रदत्ता। भाजपादलेन स्वनिर्वाचन-घोषणापत्रे एतस्य उल्लेखः कृतः आसीत् परन्तु सर्वकाररचनानन्तरं एतस्मिन् विषये दृढं कार्यं न दृश्यते स्म । अधुना मन्त्रिपरिषदः अनुमति कारणात् एतत् शक्यं भविष्यति । एतत्पूर्वं उत्तराखण्डस्य द्वितीयराजभाषा रूपेण संस्कृतस्य उद्घोषणा जाता आसीत् । अनया अनुमत्या सर्वकारीयं कार्यं संस्कृतेन अपि भवितुं शक्यते । सचिवालये अपि भिन्नविभागस्य निर्माणं भविष्यति।

प्रधानमन्त्रिणः जयरामठाकुरस्य अध्यक्षतायां मन्त्रिपरिषदा संस्कृतस्य द्वितीय-राजभाषा रूपेण अनुमतिः प्रदत्ता। भाजपादलेन स्वनिर्वाचन-घोषणापत्रे एतस्य उल्लेखः कृतः आसीत् परन्तु सर्वकाररचनानन्तरं एतस्मिन् विषये दृढं कार्यं न दृश्यते स्म । अधुना मन्त्रिपरिषदः अनुमति कारणात् एतत् शक्यं भविष्यति । एतत्पूर्वं उत्तराखण्डस्य द्वितीयराजभाषा रूपेण संस्कृतस्य उद्घोषणा जाता आसीत् । अनया अनुमत्या सर्वकारीयं कार्यं संस्कृतेन अपि भवितुं शक्यते । सचिवालये अपि भिन्नविभागस्य निर्माणं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्