Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्थानस्थस्य सिक्खसम्प्रदायस्थापकस्य गुरुनानकदेवस्य जन्मस्थानस्य दर्शनाय करतारपुरसाहिब-पर्यन्तं चतुर्पथ-मार्गस्य कार्ययोजनायाः पञ्जाबप्रान्ते शिलान्यासकार्यक्रमः आयोजितः कार्यक्रमेऽस्मिन् उपराष्ट्रपतिः वेंकैयानायडू-द्वारा शिलान्यासस्य प्रथमा इष्टिका स्थापिता अभवत्। प्रसङ्गेऽस्मिन् केन्द्रीयमन्त्री नीतिनगडकरी-द्वारा घोषितं यत् चतुर् पञ्च वा मासेषु एव सीमापर्यन्तं मार्गोऽयं सिद्धः भविष्यति। राज्यस्य मुख्यमन्त्रिणा केप्टन अमरिन्दरसिंगः केन्द्रीयमन्त्री हरसिमरतकौर च पाकिस्थानस्य प्रधानमन्त्रिणं प्रति कृतज्ञताज्ञापनं कृतवन्तौ।

पाकिस्थानस्थस्य सिक्खसम्प्रदायस्थापकस्य गुरुनानकदेवस्य जन्मस्थानस्य दर्शनाय करतारपुरसाहिब-पर्यन्तं चतुर्पथ-मार्गस्य कार्ययोजनायाः पञ्जाबप्रान्ते शिलान्यासकार्यक्रमः आयोजितः कार्यक्रमेऽस्मिन् उपराष्ट्रपतिः वेंकैयानायडू-द्वारा शिलान्यासस्य प्रथमा इष्टिका स्थापिता अभवत्। प्रसङ्गेऽस्मिन् केन्द्रीयमन्त्री नीतिनगडकरी-द्वारा घोषितं यत् चतुर् पञ्च वा मासेषु एव सीमापर्यन्तं मार्गोऽयं सिद्धः भविष्यति। राज्यस्य मुख्यमन्त्रिणा केप्टन अमरिन्दरसिंगः केन्द्रीयमन्त्री हरसिमरतकौर च पाकिस्थानस्य प्रधानमन्त्रिणं प्रति कृतज्ञताज्ञापनं कृतवन्तौ।

अद्यतनवार्ता

भारतम्

विश्वम्