Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजराते महायज्ञस्य महदायोजनम् 
गुजराते बगोदरा इति प्रदेशे ११००८ कुण्डानां विश्वस्य महतः महायज्ञस्य आयोजनं २०१९ तमे वर्षे फरवरीमासस्य दशमदिनाङ्कतः षोडशदिनाङ्कपर्यन्तं भविष्यति इति एतस्य महायज्ञस्य आयोजकेन रामानुजव्रतधारिस्वामिना कथितम्। एतस्मिन् महायज्ञे दश लक्ष जनाः भागं वहिष्यन्ति। एतस्मिन् कार्ये गुजरातस्य देशस्य च अनेके प्रख्याता सन्तः महात्मानः साधवः च आगमिष्यन्ति। भारतं समृद्धभारतं कर्तुं जगद्गुरुरूपेण पुनः संस्थापयितुं च एतस्यायोजनं कृतमस्ति। आई.टी. संस्था सीविन्ड प्रा. लि. द्वारा एतस्मिन् महायज्ञे सहयोगः दत्तः अस्ति इति संस्थायायाः मुख्यप्रबन्धनाधिकारिणा विजयशाहेन प्रोक्तम्।

गुजराते महायज्ञस्य महदायोजनम् 
गुजराते बगोदरा इति प्रदेशे ११००८ कुण्डानां विश्वस्य महतः महायज्ञस्य आयोजनं २०१९ तमे वर्षे फरवरीमासस्य दशमदिनाङ्कतः षोडशदिनाङ्कपर्यन्तं भविष्यति इति एतस्य महायज्ञस्य आयोजकेन रामानुजव्रतधारिस्वामिना कथितम्। एतस्मिन् महायज्ञे दश लक्ष जनाः भागं वहिष्यन्ति। एतस्मिन् कार्ये गुजरातस्य देशस्य च अनेके प्रख्याता सन्तः महात्मानः साधवः च आगमिष्यन्ति। भारतं समृद्धभारतं कर्तुं जगद्गुरुरूपेण पुनः संस्थापयितुं च एतस्यायोजनं कृतमस्ति। आई.टी. संस्था सीविन्ड प्रा. लि. द्वारा एतस्मिन् महायज्ञे सहयोगः दत्तः अस्ति इति संस्थायायाः मुख्यप्रबन्धनाधिकारिणा विजयशाहेन प्रोक्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्