Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिः रामनाथकोविंदः दिसम्बरमासस्य पञ्चदशदिनाङ्के भारतस्य लौहपुरुषस्य सरदारपटेलस्य पुण्यतिथौ गुजरातप्रवासाय आगमिष्यति। पञ्चदशदिनाङ्के सः एकताप्रतिमायां श्रद्धाञ्जलिं अर्पयिष्यति। तस्य आगमनं पूर्वं अक्टुबरमासस्य एकत्रिंशत् दिनाङ्के प्रतिमा-अनावरणाय आसीत् परन्तु केवलं प्रधानमन्त्री एव उपस्थितः आसीत्। राष्ट्रपतेः प्रवासेन एतस्य प्रसिद्धिः अपि भविष्यति। एतस्मिन् प्रसङ्गे सः केवडियाविस्तारे नूतनस्य रेलस्थानकस्य भूमिपूजनमपि करिष्यति। एतेन यात्रिणः साक्षात् प्रतिमास्थानं प्राप्तुं शक्नुवन्ति।

राष्ट्रपतिः रामनाथकोविंदः दिसम्बरमासस्य पञ्चदशदिनाङ्के भारतस्य लौहपुरुषस्य सरदारपटेलस्य पुण्यतिथौ गुजरातप्रवासाय आगमिष्यति। पञ्चदशदिनाङ्के सः एकताप्रतिमायां श्रद्धाञ्जलिं अर्पयिष्यति। तस्य आगमनं पूर्वं अक्टुबरमासस्य एकत्रिंशत् दिनाङ्के प्रतिमा-अनावरणाय आसीत् परन्तु केवलं प्रधानमन्त्री एव उपस्थितः आसीत्। राष्ट्रपतेः प्रवासेन एतस्य प्रसिद्धिः अपि भविष्यति। एतस्मिन् प्रसङ्गे सः केवडियाविस्तारे नूतनस्य रेलस्थानकस्य भूमिपूजनमपि करिष्यति। एतेन यात्रिणः साक्षात् प्रतिमास्थानं प्राप्तुं शक्नुवन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्