Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्व-द्रुत-चतुरङ्ग-स्पर्धायां विश्वनाथा-आनन्दः विजयं प्राप्तवान्। तेन व्लादिमिर-फेदोसीवं पराजितः कृतः। एतेन विजयेन षष्ठं वारं विश्वविजेता अभवत्।

विश्वनाथ-आनन्देन चतुरङ्गक्रीडायां आरम्भः षष्ठे वर्षे एव अकरोत्। प्रप्रथमं तस्य माता तं चतुरङ्गं पाठितवती। शनैः शनैः तेन एतस्यां क्रीडायां दक्षता प्राप्ता। सः षड्वारं चतुरङ्ग-ओस्कार-एवोर्ड प्राप्तवान् अस्ति। अपि च भारतसर्वकारेण सः अर्जुन-पद्मश्री-पद्मविभूषन-खेलरत्नादिभिः सम्मानितः अस्ति।

जापानस्य एकेन वैज्ञानिकेन १९८८ तमे वर्षे बृहस्पति-मङ्गलयोः मध्ये एकस्य ग्रहस्य अन्वेषणं कृतमासीत् तमेव ग्रहं माइकलनाम्ना वैज्ञानिकेन २०१५ तमे वर्षे विश्वनाथस्य नाम्ना ’विश्यानन्दः’ इति स्थापयित्वा तस्य सम्माननं कृतम्। विश्वनाथः प्रथमः भारतीयः येन चतुरङ्गक्रीडायां भारतस्य गौरवं वर्धितम् अस्ति।

विश्व-द्रुत-चतुरङ्ग-स्पर्धायां विश्वनाथा-आनन्दः विजयं प्राप्तवान्। तेन व्लादिमिर-फेदोसीवं पराजितः कृतः। एतेन विजयेन षष्ठं वारं विश्वविजेता अभवत्।

विश्वनाथ-आनन्देन चतुरङ्गक्रीडायां आरम्भः षष्ठे वर्षे एव अकरोत्। प्रप्रथमं तस्य माता तं चतुरङ्गं पाठितवती। शनैः शनैः तेन एतस्यां क्रीडायां दक्षता प्राप्ता। सः षड्वारं चतुरङ्ग-ओस्कार-एवोर्ड प्राप्तवान् अस्ति। अपि च भारतसर्वकारेण सः अर्जुन-पद्मश्री-पद्मविभूषन-खेलरत्नादिभिः सम्मानितः अस्ति।

जापानस्य एकेन वैज्ञानिकेन १९८८ तमे वर्षे बृहस्पति-मङ्गलयोः मध्ये एकस्य ग्रहस्य अन्वेषणं कृतमासीत् तमेव ग्रहं माइकलनाम्ना वैज्ञानिकेन २०१५ तमे वर्षे विश्वनाथस्य नाम्ना ’विश्यानन्दः’ इति स्थापयित्वा तस्य सम्माननं कृतम्। विश्वनाथः प्रथमः भारतीयः येन चतुरङ्गक्रीडायां भारतस्य गौरवं वर्धितम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्