Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

डायनासोर इति भीमसरटस्य अन्वेषणं कुर्वता गणेन फ्रान्सदेशे विशालकायस्य महासरटस्य ६.५ फीट् परिमितः दीर्घः जङ्घायाः जीवाश्मः प्राप्तः अस्ति । फ्रान्सदेशस्य चारेंटेप्रदेशे इदम् अस्थि उत्खननकाले प्राप्तम् अस्ति । एतस्य कालः १४ कोटिः पुरातनम् इति मन्यते । प्रजातिः इयं शाकाहारि-भीमसरटस्य बृहत्तमप्रजातिषु एका अस्ति । नेशनल म्यूजियम ओफ नेचरल हिस्ट्री इत्यस्य वैज्ञानिकैः मृत्तिकायाः आवरणेषु एतस्य अन्वेषणं कृतमस्ति ।

डायनासोर इति भीमसरटस्य अन्वेषणं कुर्वता गणेन फ्रान्सदेशे विशालकायस्य महासरटस्य ६.५ फीट् परिमितः दीर्घः जङ्घायाः जीवाश्मः प्राप्तः अस्ति । फ्रान्सदेशस्य चारेंटेप्रदेशे इदम् अस्थि उत्खननकाले प्राप्तम् अस्ति । एतस्य कालः १४ कोटिः पुरातनम् इति मन्यते । प्रजातिः इयं शाकाहारि-भीमसरटस्य बृहत्तमप्रजातिषु एका अस्ति । नेशनल म्यूजियम ओफ नेचरल हिस्ट्री इत्यस्य वैज्ञानिकैः मृत्तिकायाः आवरणेषु एतस्य अन्वेषणं कृतमस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्