Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य राजकोटनगरस्य टीमेक्स् फाउन्डेशन द्वारा अपूर्व-अङ्कन्याः निर्माणं कृतमस्ति । एतस्याः अङ्कन्याः उपयोगानन्तरं भूमौ वपनेन भविष्ये ततः वटवृक्षस्य निर्माणं भविष्यति । एतस्याः अङ्कन्याः अपरस्मिन् पार्श्वे वृक्षस्य बीजानि स्थापितानि सन्ति अतः अङ्क्न्याः उपयोगानन्तरं तस्य भूमौ वपनं कर्तुं शक्यते । संस्थाद्वारा विना मूल्येन एतस्य वितरणं लक्षाधिकेभ्यः छात्रेभ्यः कृतमस्ति । एकस्याः अङ्कन्याः मूल्यं सप्तदशरूप्यकाणि भवन्ति । महाविक्रये एतस्याः मूल्यं दश रूप्यकाणि भवन्ति । पर्यावरणरक्षायाः एतस्मिन् कार्ये संस्था-कार्यकर्तारः एव धनसहयोगं यच्छन्तः सन्ति ।

गुजरातस्य राजकोटनगरस्य टीमेक्स् फाउन्डेशन द्वारा अपूर्व-अङ्कन्याः निर्माणं कृतमस्ति । एतस्याः अङ्कन्याः उपयोगानन्तरं भूमौ वपनेन भविष्ये ततः वटवृक्षस्य निर्माणं भविष्यति । एतस्याः अङ्कन्याः अपरस्मिन् पार्श्वे वृक्षस्य बीजानि स्थापितानि सन्ति अतः अङ्क्न्याः उपयोगानन्तरं तस्य भूमौ वपनं कर्तुं शक्यते । संस्थाद्वारा विना मूल्येन एतस्य वितरणं लक्षाधिकेभ्यः छात्रेभ्यः कृतमस्ति । एकस्याः अङ्कन्याः मूल्यं सप्तदशरूप्यकाणि भवन्ति । महाविक्रये एतस्याः मूल्यं दश रूप्यकाणि भवन्ति । पर्यावरणरक्षायाः एतस्मिन् कार्ये संस्था-कार्यकर्तारः एव धनसहयोगं यच्छन्तः सन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्