Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सी.ए.ए. इति नागरिकता-संशोधन-अधिनियमस्य विरुद्धं जायमानस्य विरोधस्य विषये अमितशाहेन स्वनिवेदनं दत्तमस्ति । देहल्यां एकस्मिन् कार्यक्रमे वदता तेनोक्तं यत् अयम् अधिनियमः सम्पूर्णे भारते कार्यरतः भविष्यति । मोदिसर्वकारः निर्णयं करिष्यति यत् शरणार्थिनः भारतस्य नागरिकत्वं प्राप्नुयुः अपि च ससम्मानं भारतीयनागरिकाः भवेयुः । देशस्य एकमेव धर्मः अस्ति – संविधानम् । चिन्तनमिदं राजीवगान्धिनः आसीत् परन्तु सोनियागान्धी एतस्य विरोधं करोति । भारतस्य मूलनागरिकाः न बीभेयुः ।

सी.ए.ए. इति नागरिकता-संशोधन-अधिनियमस्य विरुद्धं जायमानस्य विरोधस्य विषये अमितशाहेन स्वनिवेदनं दत्तमस्ति । देहल्यां एकस्मिन् कार्यक्रमे वदता तेनोक्तं यत् अयम् अधिनियमः सम्पूर्णे भारते कार्यरतः भविष्यति । मोदिसर्वकारः निर्णयं करिष्यति यत् शरणार्थिनः भारतस्य नागरिकत्वं प्राप्नुयुः अपि च ससम्मानं भारतीयनागरिकाः भवेयुः । देशस्य एकमेव धर्मः अस्ति – संविधानम् । चिन्तनमिदं राजीवगान्धिनः आसीत् परन्तु सोनियागान्धी एतस्य विरोधं करोति । भारतस्य मूलनागरिकाः न बीभेयुः ।

अद्यतनवार्ता

भारतम्

विश्वम्