Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिव्याङ्गानां कृते देशस्य प्रथम-दिव्याङ्ग-वार्तावाहिन्याः आरम्भः गुजरातस्य सूरते अभवत्। दक्षिणगुजराते एतस्य प्रसारणम् आरब्धम्। आशामहे यत् शीघ्रमेव आ भारते एतस्य प्रसारणं भविष्यति। उपक्रमोऽयं डिसेबल-वेल्फेयर-ट्रस्टद्वारा आरब्धः। एतस्यारम्भः गुजरातस्य राज्यपालेन ओ.पी.कोहलीमहोदयेन कृत:। वार्तावहिन्याः सञ्चालकेन कनु-टेलरेणोक्तं यत् साक्षात्कारकर्तातः आरभ्य सर्वेऽपि अत्र दिव्याङ्गजनाः एव भविष्यन्ति।

दिव्याङ्गानां कृते देशस्य प्रथम-दिव्याङ्ग-वार्तावाहिन्याः आरम्भः गुजरातस्य सूरते अभवत्। दक्षिणगुजराते एतस्य प्रसारणम् आरब्धम्। आशामहे यत् शीघ्रमेव आ भारते एतस्य प्रसारणं भविष्यति। उपक्रमोऽयं डिसेबल-वेल्फेयर-ट्रस्टद्वारा आरब्धः। एतस्यारम्भः गुजरातस्य राज्यपालेन ओ.पी.कोहलीमहोदयेन कृत:। वार्तावहिन्याः सञ्चालकेन कनु-टेलरेणोक्तं यत् साक्षात्कारकर्तातः आरभ्य सर्वेऽपि अत्र दिव्याङ्गजनाः एव भविष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्