Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य विशेषन्यायालयेन अष्टवर्षाणि यावत् सत्तारूढाय पूर्वराष्ट्रपतये परवेशमुशर्रफाय देशद्रोहप्रकरणे मृत्युदण्डः प्रदत्तः अस्ति । २००७ तमे वर्षे आपत्कालोद्घोषणार्थं २०१३ तमे वर्षे तस्योपरि राजद्रोहस्य अभियोगः आरब्धः आसीत् । २०१४ तमे वर्ष सः दोषी रूपेण उद्घोषितः । अभियोजनपक्षद्वारा तस्मिन् एव वर्षे पर्याप्तानि प्रमाणानि समर्पितानि आसन् ।

पाकिस्तानस्य विशेषन्यायालयेन अष्टवर्षाणि यावत् सत्तारूढाय पूर्वराष्ट्रपतये परवेशमुशर्रफाय देशद्रोहप्रकरणे मृत्युदण्डः प्रदत्तः अस्ति । २००७ तमे वर्षे आपत्कालोद्घोषणार्थं २०१३ तमे वर्षे तस्योपरि राजद्रोहस्य अभियोगः आरब्धः आसीत् । २०१४ तमे वर्ष सः दोषी रूपेण उद्घोषितः । अभियोजनपक्षद्वारा तस्मिन् एव वर्षे पर्याप्तानि प्रमाणानि समर्पितानि आसन् ।

अद्यतनवार्ता

भारतम्

विश्वम्