Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इतिहासे प्रथमवारं नवरात्रस्य प्रथमे दिने पावागढे महाकाल्या: मातु: मन्दिरे अभवत् गरबानृत्यम्| ८२२ मी औन्नत्ये मेघै: सह वार्तालापं कुर्वत: महाकाल्या: मातु: मन्दिरं विद्यते| एतस्मिन् पवित्रे मन्दिरे वटोदरस्य दीक्षा-नृत्य-संस्थाया: नर्तका: नर्तक्यश्च प्रथमे दिने एव गरबा-नृत्य द्वारा मातु: आराधनं कृतवन्त:| मेघा: अपि गरबा नृत्यं कर्तुं अध: आगतवन्त: इति धूमिका कारणात् भासते स्म|

अद्यतनवार्ता

भारतम्

विश्वम्