Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्ताने महिलाधिकारकार्यकर्त्री गुलालाई इस्माइल अधुना अमेरिकायां पाकिस्तानविरुद्धस्य प्रदर्शनस्य नायिका जाता अस्ति । तया संयुक्तराष्ट्रसमक्षं राजकीयशरणार्थीरूपेण निवस्तुं याचना कृता अस्ति । तया न्यूयोर्कनगरे मार्गेषु पाकिस्ताने अल्पसङ्ख्यकविरुद्धं जायमानस्य अत्याचारविरुद्धं विरोधप्रदर्शनं कुर्वती अस्ति । संवाददातृभिः सम्भाषणे तया उक्तं यत् पाकिस्ताने निर्दोषाणां पश्तूनजनानां हत्याः भवन्ति । नेके जनाः कारागृहे यातनां सहन्ते । मानवाधिकारस्य भङ्गः तत्र प्रतिक्षणं भवति । सेनाविरुद्धं निवेदनार्थं आतङ्कवादस्य आरोपं रचयति सर्वकारः ।

पाकिस्ताने महिलाधिकारकार्यकर्त्री गुलालाई इस्माइल अधुना अमेरिकायां पाकिस्तानविरुद्धस्य प्रदर्शनस्य नायिका जाता अस्ति । तया संयुक्तराष्ट्रसमक्षं राजकीयशरणार्थीरूपेण निवस्तुं याचना कृता अस्ति । तया न्यूयोर्कनगरे मार्गेषु पाकिस्ताने अल्पसङ्ख्यकविरुद्धं जायमानस्य अत्याचारविरुद्धं विरोधप्रदर्शनं कुर्वती अस्ति । संवाददातृभिः सम्भाषणे तया उक्तं यत् पाकिस्ताने निर्दोषाणां पश्तूनजनानां हत्याः भवन्ति । नेके जनाः कारागृहे यातनां सहन्ते । मानवाधिकारस्य भङ्गः तत्र प्रतिक्षणं भवति । सेनाविरुद्धं निवेदनार्थं आतङ्कवादस्य आरोपं रचयति सर्वकारः ।

अद्यतनवार्ता

भारतम्

विश्वम्