Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आई.सी.सी.विश्वचषकक्रिकेटस्पर्धायाः पूर्वनिर्णायकचक्रे अद्य न्यूजीलेंडदेशस्य अष्टादशधावनाङ्कैः विजयः अभवत्। एतेन भारतस्य विश्वचषकं जेतुम् आशा समाप्ता जाता। अस्यां स्पर्धायां प्रथमं क्रीडित्वा २३९ धावनाङ्काः अर्जिताः । तस्योत्तरे २२१ धावनाङ्कान् कृत्वा सर्वेऽपि क्रीडकाः गताः । भारतस्य प्रथमक्रमस्य सर्वेऽपि क्रीडालवः भारतस्य दले धावनाङ्कान् दातुं समर्थाः न जाताः । अन्तपर्यन्तं धोनी-जाडेजा-युग्मेन विजयस्य आशा जीविता स्थापिता परन्तु अन्ते तयोः गमनेन अनुवर्तिनः क्रीडकाः प्रयत्ने कृते अपि किमपि साधयितुं न समर्थाः । न्यूजीलेंडदेशः सततं निर्णायकचक्रे स्थानं प्राप्तवान् अस्ति ।

आई.सी.सी.विश्वचषकक्रिकेटस्पर्धायाः पूर्वनिर्णायकचक्रे अद्य न्यूजीलेंडदेशस्य अष्टादशधावनाङ्कैः विजयः अभवत्। एतेन भारतस्य विश्वचषकं जेतुम् आशा समाप्ता जाता। अस्यां स्पर्धायां प्रथमं क्रीडित्वा २३९ धावनाङ्काः अर्जिताः । तस्योत्तरे २२१ धावनाङ्कान् कृत्वा सर्वेऽपि क्रीडकाः गताः । भारतस्य प्रथमक्रमस्य सर्वेऽपि क्रीडालवः भारतस्य दले धावनाङ्कान् दातुं समर्थाः न जाताः । अन्तपर्यन्तं धोनी-जाडेजा-युग्मेन विजयस्य आशा जीविता स्थापिता परन्तु अन्ते तयोः गमनेन अनुवर्तिनः क्रीडकाः प्रयत्ने कृते अपि किमपि साधयितुं न समर्थाः । न्यूजीलेंडदेशः सततं निर्णायकचक्रे स्थानं प्राप्तवान् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्