Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पे.टी.एम. इति डीजीटल वोलेट इति अङ्कीयकोषः अस्ति। वयं एतस्य उपयोगं वस्तुक्रयणाय धनविनिमयाय च कुर्मः । एतस्य कृते वित्तकोषगमनम् आवश्यकं नास्ति । विविधसेवाभ्यः धनविनिमयः सुखेन एतस्य माध्यमेन भवति । अधुना पे.टी.एम. समवायः सिटीबेंक इत्यनेन सह मिलित्वा अन्ताराष्ट्रिय-ऋणदेयपत्रमपि आरब्धवान् अस्ति । एतस्य नाम पेटीएम-फर्स्ट-कार्ड अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्