Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयसेनया दक्षिणभारते आतङ्क्याक्रमणस्य आशङ्का व्ययीकृता । सेनायाः गुप्तचरवृत्तानुसारं दक्षिणभारते केरले अत्यधिका आशङ्का वर्तते । एतत् सर्वविदितमस्ति यत् कच्छस्य सरक्रीकविस्तारे त्यक्ताः नौकाः प्राप्ताः आसन् । सेनायाः दक्षिणभागस्य सेनाधिकारिणः एस.के.सैनीवर्यस्य निवेदनस्य उल्लेखं कुर्वत्या ए.एन.आइ संस्थया उक्तं यत् सेनया एतादृशस्य आक्रमणस्य गुप्तवार्ता प्राप्ता अस्ति । सम्भविताक्रमणस्य प्रतिकाराय यथायोग्यं क्रियते ।

भारतीयसेनया दक्षिणभारते आतङ्क्याक्रमणस्य आशङ्का व्ययीकृता । सेनायाः गुप्तचरवृत्तानुसारं दक्षिणभारते केरले अत्यधिका आशङ्का वर्तते । एतत् सर्वविदितमस्ति यत् कच्छस्य सरक्रीकविस्तारे त्यक्ताः नौकाः प्राप्ताः आसन् । सेनायाः दक्षिणभागस्य सेनाधिकारिणः एस.के.सैनीवर्यस्य निवेदनस्य उल्लेखं कुर्वत्या ए.एन.आइ संस्थया उक्तं यत् सेनया एतादृशस्य आक्रमणस्य गुप्तवार्ता प्राप्ता अस्ति । सम्भविताक्रमणस्य प्रतिकाराय यथायोग्यं क्रियते ।

अद्यतनवार्ता

भारतम्

विश्वम्