Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जुलाइमासस्यारम्भे एव अन्वेषणसंस्थया सीबीआई इति केन्द्रीयान्वेषणदलेन वित्तकोषेभ्यः ऋणं स्वीकृत्य तत् न प्रत्यर्पितवतानां १३ संस्थानां नैकेषु स्थानेषु आपातः सर्जितः । मङ्गलवासरे के.अ.दलेन भ्रष्टाचारः, धनभ्रष्टाचारः, शस्त्राणां व्यापारः इत्यादिभ्यः कारणेभ्यः नवदशराज्यानां केन्द्रशासितप्रदेशानां च दशाधिकशतस्थानेषु अन्वेषणमारब्धम् । अन्वेषणप्रक्रियान्तर्गतं त्रिंशत् अभियोगाः स्थापिताः।

जुलाइमासस्यारम्भे एव अन्वेषणसंस्थया सीबीआई इति केन्द्रीयान्वेषणदलेन वित्तकोषेभ्यः ऋणं स्वीकृत्य तत् न प्रत्यर्पितवतानां १३ संस्थानां नैकेषु स्थानेषु आपातः सर्जितः । मङ्गलवासरे के.अ.दलेन भ्रष्टाचारः, धनभ्रष्टाचारः, शस्त्राणां व्यापारः इत्यादिभ्यः कारणेभ्यः नवदशराज्यानां केन्द्रशासितप्रदेशानां च दशाधिकशतस्थानेषु अन्वेषणमारब्धम् । अन्वेषणप्रक्रियान्तर्गतं त्रिंशत् अभियोगाः स्थापिताः।

अद्यतनवार्ता

भारतम्

विश्वम्