Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मुख्यन्यायाधीशस्य अध्यक्षतायां पञ्चन्यायाधीशानां पीठेन अद्य वर्षाणां विवादस्य ऐतिहासिकः निर्णयः श्रावितः । प्रप्रथमं शीर्षन्यायालयस्य मुख्यन्यायाधीशेन रञ्जनगोगाईवर्येण शिया-कक्फ-बोर्ड निर्मोही-अखाडा इत्यनयोः याचिका निरस्तीकृता । न्यायालयेन अवशेषाणां तथ्यानाञ्च आधारेण उक्तं यत् बाबरीमस्जिदस्य निर्माणं पूर्वविद्यमानस्थापत्यस्योपरि एव निर्मितम् अस्ति । विवादितभूमेः स्वामित्वं न्यासाय समर्पितः भवेत् । सुन्नीपकफबोर्डन्यासाय अपरस्मिन् स्थाने पञ्चएकरपरिमितं भूमिः प्रदास्यते । मासत्रये एव राममन्दिरस्य निर्माणस्य योजनारम्भाय सर्वकारः सूचितः अस्ति ।

मुख्यन्यायाधीशस्य अध्यक्षतायां पञ्चन्यायाधीशानां पीठेन अद्य वर्षाणां विवादस्य ऐतिहासिकः निर्णयः श्रावितः । प्रप्रथमं शीर्षन्यायालयस्य मुख्यन्यायाधीशेन रञ्जनगोगाईवर्येण शिया-कक्फ-बोर्ड निर्मोही-अखाडा इत्यनयोः याचिका निरस्तीकृता । न्यायालयेन अवशेषाणां तथ्यानाञ्च आधारेण उक्तं यत् बाबरीमस्जिदस्य निर्माणं पूर्वविद्यमानस्थापत्यस्योपरि एव निर्मितम् अस्ति । विवादितभूमेः स्वामित्वं न्यासाय समर्पितः भवेत् । सुन्नीपकफबोर्डन्यासाय अपरस्मिन् स्थाने पञ्चएकरपरिमितं भूमिः प्रदास्यते । मासत्रये एव राममन्दिरस्य निर्माणस्य योजनारम्भाय सर्वकारः सूचितः अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्