Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो इति भारतीयसंस्था स्वसंशोधनद्वारा अद्यत्वे समग्रे विश्वे प्रख्याता अस्ति ।  न केवलं अवकाशविज्ञाने परन्तु कलायामपि इसरो-वैज्ञानिकाः सिद्धहस्ताः सन्ति । सोमवासरे आयोजितायां गोष्ठ्यां बेंगालुरु-अवकाश-केन्द्रस्य निदेशकेन पी.कुन्हिकृष्णनद्वारा वंशीवादनेन वातावरणम् आह्लादितम् । संस्थायाः अनेन ज्येष्ठवैज्ञानिकेन गणपतिं भजे इति वादनं कृतमासीत् । एतस्य चलत्चित्रं राजसभायाः सांसदेन जयरामरमेशेन स्वस्य ट्विटर्-लेखाद्वारा प्रसारितम् ।

इसरो इति भारतीयसंस्था स्वसंशोधनद्वारा अद्यत्वे समग्रे विश्वे प्रख्याता अस्ति ।  न केवलं अवकाशविज्ञाने परन्तु कलायामपि इसरो-वैज्ञानिकाः सिद्धहस्ताः सन्ति । सोमवासरे आयोजितायां गोष्ठ्यां बेंगालुरु-अवकाश-केन्द्रस्य निदेशकेन पी.कुन्हिकृष्णनद्वारा वंशीवादनेन वातावरणम् आह्लादितम् । संस्थायाः अनेन ज्येष्ठवैज्ञानिकेन गणपतिं भजे इति वादनं कृतमासीत् । एतस्य चलत्चित्रं राजसभायाः सांसदेन जयरामरमेशेन स्वस्य ट्विटर्-लेखाद्वारा प्रसारितम् ।

अद्यतनवार्ता

भारतम्

विश्वम्