Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे अष्टमस्य स्वच्छतासर्वेक्षणस्य आधारेण विजेतॄन् पुरस्कृतवती। नवी मुम्बई तृतीयस्थाने, विशाखापत्तनम् चतुर्थस्थाने। गतवर्षे सूरतनगरं द्वितीयक्रमे आसीत् परन्तु अस्मिन् समये सूरतम् उत्तमं प्रदर्शनं कृत्वा इन्दोरनगरेण सह प्रथमं स्थानं प्राप्नोत्। 

स्वच्छतायां श्रेष्ठनगराणि (लक्षाधिकजनसंख्या)

1. इन्दौर 1. सूरत 3. नवी मुम्बई 4. विशाखापत्तनम् 5. भोपाल 6. विजयवाड़ा 7. एनडीएमसी 8. तिरुपति 9. ग्रेटर हैदराबाद 10. पुणे

स्वच्छतम गङ्गातटीयनगराणि

1. वाराणसी 2. प्रयागराज 3. बिजनोर 4. हरिद्वार 5. कन्नौज

अद्यतनवार्ता

भारतम्

विश्वम्