Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio


डॉ. आम्बेडकर: बाल्यात् एव संस्कृतं पठितुम् इच्छति स्म। परन्तु अस्पृश्यताया: कारणात् स: संस्कृतं पठितुम् असमर्थ:। अन्ते स: अनिच्छन्नपि फ़ारसीभाषाया: अभ्यासम् अकरोत्। अग्रे गत्वा तीव्रेच्छया स: स्वयमेव संस्कृतस्याभ्यासं स्वयमेव अकरोत्। संस्कृतं प्रति प्रीतिकारणात् भारते तस्य आवश्यकता कारणात् स: संविधाननिर्माणसमये दृढतया संस्कृतं राष्ट्रभाषा भवेत् इति प्रस्तावं स्थापितवान्। यदा संविधानसभायां राष्ट्रभाषाचयनस्य चर्चा जायमाना आसीत् तदा स: पण्डितेन लक्ष्मीकान्तेन सह संस्कृतेन वार्तालापं करोति स्म। एषा वार्ता ११/९/१९४९ दिनाङ्कस्य सर्वेषु वर्तमानपत्रेषु आगता। सभायां संस्कृतसम्भाषणस्य आशय: एतदेव यत् संस्कृतभाषा लोकभाषा सर्वस्वीकृतभाषा भवेत् इति।


डॉ. आम्बेडकर: बाल्यात् एव संस्कृतं पठितुम् इच्छति स्म। परन्तु अस्पृश्यताया: कारणात् स: संस्कृतं पठितुम् असमर्थ:। अन्ते स: अनिच्छन्नपि फ़ारसीभाषाया: अभ्यासम् अकरोत्। अग्रे गत्वा तीव्रेच्छया स: स्वयमेव संस्कृतस्याभ्यासं स्वयमेव अकरोत्। संस्कृतं प्रति प्रीतिकारणात् भारते तस्य आवश्यकता कारणात् स: संविधाननिर्माणसमये दृढतया संस्कृतं राष्ट्रभाषा भवेत् इति प्रस्तावं स्थापितवान्। यदा संविधानसभायां राष्ट्रभाषाचयनस्य चर्चा जायमाना आसीत् तदा स: पण्डितेन लक्ष्मीकान्तेन सह संस्कृतेन वार्तालापं करोति स्म। एषा वार्ता ११/९/१९४९ दिनाङ्कस्य सर्वेषु वर्तमानपत्रेषु आगता। सभायां संस्कृतसम्भाषणस्य आशय: एतदेव यत् संस्कृतभाषा लोकभाषा सर्वस्वीकृतभाषा भवेत् इति।

अद्यतनवार्ता

भारतम्

विश्वम्