Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य लोकसभायां नागरिकता-संशोधन-विधेयकं उपस्थापितम् । विधेयकस्य उपस्थापनात् पूर्वे सदने मतविभाजनं विहितम् । एतस्य विधेयकस्य समर्थने २९३ मतानि, विरोधे च केवलं ८२ मतानि समागतानि । विधेयकेऽस्मिन् विशिष्ट-श्रेण्याः विदेशिभ्यः नागरिकताप्रदानस्य प्रावधानम् अपि वर्णितमस्ति । विधेयकस्य प्रस्तुतिसमये गृहमन्त्री अमितशाहः उक्तवान् यत् विधेयकमिदं अल्पसङ्ख्यकविरुद्धं नास्ति अपि च एतत् संविधानस्य चतुर्दशाख्यम् अनुच्छेदं  नैव अतिक्रामते । एतस्य विधेयकस्य विपक्षिभिः विरोधः कृतः अस्ति ।

अद्य लोकसभायां नागरिकता-संशोधन-विधेयकं उपस्थापितम् । विधेयकस्य उपस्थापनात् पूर्वे सदने मतविभाजनं विहितम् । एतस्य विधेयकस्य समर्थने २९३ मतानि, विरोधे च केवलं ८२ मतानि समागतानि । विधेयकेऽस्मिन् विशिष्ट-श्रेण्याः विदेशिभ्यः नागरिकताप्रदानस्य प्रावधानम् अपि वर्णितमस्ति । विधेयकस्य प्रस्तुतिसमये गृहमन्त्री अमितशाहः उक्तवान् यत् विधेयकमिदं अल्पसङ्ख्यकविरुद्धं नास्ति अपि च एतत् संविधानस्य चतुर्दशाख्यम् अनुच्छेदं  नैव अतिक्रामते । एतस्य विधेयकस्य विपक्षिभिः विरोधः कृतः अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्