Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रीयसांख्यिकीयकार्यालयेन गुरुवासरे प्रकाशितस्य प्रतिवेदनस्य आधारेण भारतस्य सकलस्थानीयोत्पादस्य (जीडीपी) तृतीयत्रिमासे (अक्टोबर-दिसम्बर) मध्ये वार्षिकाधारेण ८.४ प्रतिशतं दृढवृद्धिः अभवत् गतत्रिमासे ८.१ प्रतिशतं आसीत्। नवीनतमस्य सकलस्थानीयोत्पादस्य मूल्यं विश्लेषकाणां अपेक्षया उत्तममस्ति। लोकसभानिर्वाचनकाले एतत् सर्वकारस्य उपलब्धिविषये लाभप्रदं भवितुमर्हति। यस्मिन् समये विश्वस्य प्रमुखा: विकसितदेशा: अपि आर्थिकसमस्याम् अनुभवन्ति तस्मिन् समये भारतस्य अर्थव्यवस्थायां इयं वार्ता सुखदा एव।

अद्यतनवार्ता

भारतम्

विश्वम्