Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्ली-हिमाचल-पञ्जाब-इत्यादिषु उत्तरभारतस्य राज्येषु प्रचण्डवृष्टिः जायमाना अस्ति। दिल्लीनगरे ४१ वर्षाणां विक्रम: भङ्गः। दिल्लीसर्वकारेण जलप्रलयस्य सचेतना प्रसारिता अस्ति।

जम्मू-कश्मीर-राज्यस्य पुँचनगरे वर्षाकारणात् पोशानानदीं पारं कुर्वन्तौ सेनासैनिकौ जले निमग्नौ। डोडानगरे बसयाने भूस्खलनस्य अवशेषाः पतिताः। अस्य कारणात् बसयाने द्वौ जनौ मृतौ, द्वौ घातितौ च। तस्मिन् एव काले हिमाचले ५, जम्मू-नगरे २, यूपी-नगरे ४ जनानां मृत्युः अभवत् ।

हिमाचले ब्यासनद्या: जलेन महती हानि: जाता अस्ति। नद्या: एकः सेतुः प्रक्षालितः आसीत्। तस्मिन् एव काले केचन आपणा: अपि जलप्लावनजले मग्नाः अभवन्। एनडीआरएफ-दलेन नद्यां मज्जिताना: पञ्चजना: परित्राता:।

दिल्ली-हिमाचल-पञ्जाब-इत्यादिषु उत्तरभारतस्य राज्येषु प्रचण्डवृष्टिः जायमाना अस्ति। दिल्लीनगरे ४१ वर्षाणां विक्रम: भङ्गः। दिल्लीसर्वकारेण जलप्रलयस्य सचेतना प्रसारिता अस्ति।

जम्मू-कश्मीर-राज्यस्य पुँचनगरे वर्षाकारणात् पोशानानदीं पारं कुर्वन्तौ सेनासैनिकौ जले निमग्नौ। डोडानगरे बसयाने भूस्खलनस्य अवशेषाः पतिताः। अस्य कारणात् बसयाने द्वौ जनौ मृतौ, द्वौ घातितौ च। तस्मिन् एव काले हिमाचले ५, जम्मू-नगरे २, यूपी-नगरे ४ जनानां मृत्युः अभवत् ।

हिमाचले ब्यासनद्या: जलेन महती हानि: जाता अस्ति। नद्या: एकः सेतुः प्रक्षालितः आसीत्। तस्मिन् एव काले केचन आपणा: अपि जलप्लावनजले मग्नाः अभवन्। एनडीआरएफ-दलेन नद्यां मज्जिताना: पञ्चजना: परित्राता:।

अद्यतनवार्ता

भारतम्

विश्वम्