Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अगस्त्यतारा मे २२ दिनाङ्के अस्तं भविष्यति। दक्षिणदिशि एकं उज्ज्वलतमं तारकं दृश्यते, तत् अगस्त्यतारकं (Canopus) इति उच्यते। अगस्त्य तारा ७ सितम्बर् दिनाङ्के उदयं प्राप्स्यति। अयं तारा जनवरीतः एप्रिलमासपर्यन्तं दक्षिणदिशि सुलभतया दृश्यते। एतेषु मासेषु तं परितः एतावत् उज्ज्वलः अन्यः तारकः नास्ति।

उज्जैनस्य ज्योतिषी पं. मनीषशर्मा इत्यस्य मतेन भारतस्य दक्षिणक्षितिजे दृश्यमानः इयं तारा अण्टार्कटिकायां शिरस: उपरि दृश्यते। इयं तारा पृथिव्याः प्रायः १८० प्रकाशवर्षदूरे अस्ति। 

सूर्यागस्त्ययोः कारणेन बाष्पीभवनं भवति।

सूर्यागस्त्यतारककिरणानि पृथिव्यां पतन्ति । सूर्यागस्त्ययोः कारणात् एव दक्षिणे सागरेभ्यः बाष्पीभवनं भवति। जनवरीमासे सूर्यः उत्तरायणः भवति, अगस्त्यतारा मेमासपर्यन्तं सूर्योदयः भवति । अस्य कारणात् अगस्त्यतारकस्य अस्तगमनपर्यन्तं समुद्रेभ्यः बाष्पीभवनप्रक्रिया प्रचलति। अगस्त्यतारकं यदा अस्तं गच्छति तदा कतिपयेभ्यः दिनेभ्यः अनन्तरं वर्षाकालः आरभ्यते।

आचार्यवराहमिहिरस्य सिद्धान्त:

आचार्यवराहमिहिरस्य सिद्धान्तानुसारं सूर्यस्य, अगस्त्यतारकस्य च कारणात् मेघाः वर्षायै सज्जाः भवन्ति। अगस्त्यतारकस्य अस्तगमनानन्तरं मे मासस्य अन्तिमसप्ताहात् केरलतः वर्षाकालः आरभते तत् जूनमासस्य अन्तिमसप्ताहे उत्तरभारतं प्राप्नोति ।

अगस्त्यतारकस्य कथा शास्त्रेषु कथिता।

अगस्त्यनक्षत्रस्य विषये धार्मिकः प्रत्ययः अस्ति यत् प्राचीनकाले वृत्तासुरः नाम राक्षसः आसीत् । देवराज इन्द्रेण वृत्तासुरं हतवान् अतः तस्य सैन्यं समुद्रे निगूढम् आसीत् । रात्रौ असुरसेना समुद्रात् निर्गत्य देवता: आक्रम्य ततः समुद्रे निगूहति स्म। सर्वा: देवताः समुद्रे असुरान् न प्राप्नुवन्।अथ सर्वे देवाः विष्णुं प्रति गतवन्तः। विष्णु: देवान् अगस्त्यमुनिं प्रति प्रेषितवान्। अगस्त्य मुनिः देवानां क्लेशं ज्ञात्वा समुद्रजलं पीतवान्। तदनु देवा: असुरसैन्यं नष्टवन्त:।अस्याः आख्यायिकायाः ​​कारणात् अगस्त्यतारा समुद्रजलं पिबति इति कथ्यते। 

अद्यतनवार्ता

भारतम्

विश्वम्