Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो अद्य रात्रौ २ वादने चन्द्रयानम्-३ इत्यस्य विक्रम-लैण्डर् इत्यस्य चन्द्रस्य समीपं आनेष्यति। डिबूस्टिंग् इत्यस्य अर्थः अन्तरिक्षयानस्य वेग: न्यून: करणीय:। एतस्य कार्यस्य अनन्तरं चन्द्रात् न्यूनतमं ३० कि.मी., अधिकतमं १०० कि.मी. इति आशा अस्ति।

२३ अगस्तदिनाङ्के सायं ५:४७ वादने लघुतमअन्तरात् मृदु-अवरोहणस्य प्रयासः भविष्यति। यदि अगस्तमासस्य २३ दिनाङ्के अवरोहणे समस्या अस्ति तर्हि मासस्य अनन्तरं पुनः प्रयासः भविष्यति यतः चन्द्रयान-३ परदिनस्य प्रातःकालस्य प्रतीक्षा कर्तव्या भविष्यति, यत् २८ दिवसेभ्यः परं तत्र भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्