Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सीबीएसई इत्यनेन दशम-द्वादश-परीक्षायाः पूर्वं महत् परिवर्तनं कृतम् अस्ति। शुक्रवासरे एकः वरिष्ठः अधिकारी अवदत् यत् केन्द्रीयमाध्यमिकशिक्षामण्डलम् अर्थात् सीबीएसई दशम-१२ कक्षायाः बोर्डपरीक्षासु किमपि विभागं भेदं वा न दास्यति।

सीबीएसई परीक्षानियंत्रक: संयमभारद्वाज: अवदत् यत् विभाजनं, भेद:, अङ्कयोग: च गुणाङ्कनपत्रे न भविष्यन्ति। बोर्ड अङ्कानां प्रतिशतं न गणयति, न घोषयति, न च सूचयति। सः अवदत् यत् यदि उच्चशिक्षायाः वा वृत्त्या: वा कृते अङ्कानां प्रतिशतं आवश्यकं भवति तर्हि गणना यदि अस्ति तर्हि प्रवेशसंस्थया वा नियोक्त्रा वा कर्तुं शक्यते। पूर्वं सीबीएसई इत्यनेन योग्यताक्रमसूचे: प्रकाशनं निष्कासितम्।

केन्द्रीय माध्यमिकशिक्षामण्डलेन (सीबीएसई) दशम-द्वादश-कक्षायाः बोर्डपरीक्षायाः प्रतिशतगणनायाः मापदण्डान् स्पष्टीकृत्य सूचना दत्ता अस्ति। परीक्षा-उपनियमान् उद्धृत्य कथितं यत् समग्ररूपेण विभागः, भेदः, समुच्चयः न दीयते इति। यदि कश्चन छात्रः पञ्चाधिकविषयान् गृहीतवान् तर्हि उत्तमपञ्चविषयान् स्वीकृत्य अङ्कपत्रं सज्जीकृतं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्