Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio
  1. अद्य रात्रौ अष्टवादने पुनः प्रधानमन्त्रिणः उद्बोधनम्
  2. भारते ५११ प्रभाविताः, २४ स्वस्थाः, १० मृताः
  3. विश्वे ३,८१,७६१ जनाः प्रभाविताः, १,०२,४२९ स्वस्थाः, १६५५८ मृताः जाताः ।
  4. अत्यधिकं इटालीदेशे ६,०७७ मृताः
  5. शाहिनबाग, जाफराबाद इत्यादिषु स्थानेषु सीएए-प्रदर्शनकारिणः निष्कासिताः
  6. ३० राज्येषु केन्द्रशासितप्रदेशेषु च लोकडाउन  उद्घोषितम् ।
  7. आरक्षकाः दृढतया कठोरतया लोकडाउन इत्यस्य पालनं कारयिष्यन्ति ।
  8. सर्वाणि रेलयानानि स्थगितानि ।
  9. अन्तर्राज्यानि उड्डयनानि निरस्तानि ।
  10. राज्यसभानिर्वाचनानि निरस्तानि ।
  11. प्रधानमन्त्रिणा उक्तं यत् संस्थाः समवायाः कर्मचरिणां वेतनं सम्पूर्णं दद्युः । निष्कासनम् अपि न भवेत् ।
  12. विश्वस्य नैकेषु देशेषु पूर्णतः अंशतः वा लोकडाउन उद्घोषितम् ।
  13. वित्तीयवर्षस्य समाप्तिः ३० जून – रिजर्वबेंक ।
  14. इतोऽपि जनाः लोकडाउन पालनं गभीरतया न कुर्वन्ति ।
  1. अद्य रात्रौ अष्टवादने पुनः प्रधानमन्त्रिणः उद्बोधनम्
  2. भारते ५११ प्रभाविताः, २४ स्वस्थाः, १० मृताः
  3. विश्वे ३,८१,७६१ जनाः प्रभाविताः, १,०२,४२९ स्वस्थाः, १६५५८ मृताः जाताः ।
  4. अत्यधिकं इटालीदेशे ६,०७७ मृताः
  5. शाहिनबाग, जाफराबाद इत्यादिषु स्थानेषु सीएए-प्रदर्शनकारिणः निष्कासिताः
  6. ३० राज्येषु केन्द्रशासितप्रदेशेषु च लोकडाउन  उद्घोषितम् ।
  7. आरक्षकाः दृढतया कठोरतया लोकडाउन इत्यस्य पालनं कारयिष्यन्ति ।
  8. सर्वाणि रेलयानानि स्थगितानि ।
  9. अन्तर्राज्यानि उड्डयनानि निरस्तानि ।
  10. राज्यसभानिर्वाचनानि निरस्तानि ।
  11. प्रधानमन्त्रिणा उक्तं यत् संस्थाः समवायाः कर्मचरिणां वेतनं सम्पूर्णं दद्युः । निष्कासनम् अपि न भवेत् ।
  12. विश्वस्य नैकेषु देशेषु पूर्णतः अंशतः वा लोकडाउन उद्घोषितम् ।
  13. वित्तीयवर्षस्य समाप्तिः ३० जून – रिजर्वबेंक ।
  14. इतोऽपि जनाः लोकडाउन पालनं गभीरतया न कुर्वन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्