Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हरियाणादेशे नुहहिंसाप्रकरणे गृहीतः फिरोजपुरतः काङ्ग्रेसविधायकः झिरका ममनखानः सीजेएम जोगेन्द्रसिंहस्य न्यायालये प्रस्तुतः। न्यायालयेन तस्य १४ दिवसानां न्यायिक-अभिरक्षणाय कारागारे प्रेषणस्य आदेशः दत्तः। विधायक मामनः अधुना नूहकारागारे निरुद्धः भविष्यति। न्यायालये पक्षद्वयस्य मध्ये प्रायः २० निमेषपर्यन्तं विवादः अभवत्, तदनन्तरं न्यायालयेन स्वनिर्णय: दत्त:। नूहहिंसायाम् पञ्जीकृतानां प्रकरणानाम् अन्वेषणं कुर्वन् पुलिसस्य विशेषानुसन्धानदलस्य आरोपः अस्ति यत् काङ्ग्रेसविधायक: सहकारं न यच्छति। एसआईटी-अधिकारिणः वदन्ति यत् ममनखानः स्वस्य अभिलेखितवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृतवान्। अस्य कारणात् अन्वेषणस्य समाप्तौ बाधा भवति। न्यायालये शिकायतया एसआइटी इत्यनेन विधायकविरुद्धं आईपीसी-धारा १८० इत्यन्तर्गतं प्राथमिकी पञ्जीकृता।

हरियाणादेशे नुहहिंसाप्रकरणे गृहीतः फिरोजपुरतः काङ्ग्रेसविधायकः झिरका ममनखानः सीजेएम जोगेन्द्रसिंहस्य न्यायालये प्रस्तुतः। न्यायालयेन तस्य १४ दिवसानां न्यायिक-अभिरक्षणाय कारागारे प्रेषणस्य आदेशः दत्तः। विधायक मामनः अधुना नूहकारागारे निरुद्धः भविष्यति। न्यायालये पक्षद्वयस्य मध्ये प्रायः २० निमेषपर्यन्तं विवादः अभवत्, तदनन्तरं न्यायालयेन स्वनिर्णय: दत्त:। नूहहिंसायाम् पञ्जीकृतानां प्रकरणानाम् अन्वेषणं कुर्वन् पुलिसस्य विशेषानुसन्धानदलस्य आरोपः अस्ति यत् काङ्ग्रेसविधायक: सहकारं न यच्छति। एसआईटी-अधिकारिणः वदन्ति यत् ममनखानः स्वस्य अभिलेखितवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृतवान्। अस्य कारणात् अन्वेषणस्य समाप्तौ बाधा भवति। न्यायालये शिकायतया एसआइटी इत्यनेन विधायकविरुद्धं आईपीसी-धारा १८० इत्यन्तर्गतं प्राथमिकी पञ्जीकृता।

अद्यतनवार्ता

भारतम्

विश्वम्