Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पञ्जाबस्य अमृतसरविमानस्थानकात् उड्डीय ६E६४५ इति इन्डिगो विमानसङ्ख्या पाकिस्तानस्य वायुक्षेत्रं प्राप्तम्। विमानं प्रायः ३१ निमेषान् यावत् पाकिस्तानस्य वायुक्षेत्रे स्थित्वा ततः सुरक्षितं भारतीयवायुक्षेत्रे प्रत्यागतम्। अन्ताराष्ट्रियनियमानां कारणात् पाकिस्तानेन स्थानं दातव्यम् अभवत्।

प्राप्तसूचनानुसारं शनिवासरे रात्रौ भारतीयसमयानुसारं ८.०१ मिनिट् वादने अमृतसरविमानस्थानकात् अहमदाबादनगरं प्रति इन्डिगो-विमानं उड्डीयमानम् आसीत्। परन्तु कतिपयेषु निमेषेषु एव वातावरणम् अननुकूलम् अभवत्। चालकेन वायुना सह विमानयानं पाकिस्तानस्य वायुक्षेत्रे गमनीयम् अभवत्। पाकिस्तानस्य नागरिकविमाननप्राधिकरणस्य अनुसारं विमानं लाहौरस्य समीपे पाकिस्तानदेशं प्रति भ्रमित्वा गुजरान्वालानगरं गतः।

 

पञ्जाबस्य अमृतसरविमानस्थानकात् उड्डीय ६E६४५ इति इन्डिगो विमानसङ्ख्या पाकिस्तानस्य वायुक्षेत्रं प्राप्तम्। विमानं प्रायः ३१ निमेषान् यावत् पाकिस्तानस्य वायुक्षेत्रे स्थित्वा ततः सुरक्षितं भारतीयवायुक्षेत्रे प्रत्यागतम्। अन्ताराष्ट्रियनियमानां कारणात् पाकिस्तानेन स्थानं दातव्यम् अभवत्।

प्राप्तसूचनानुसारं शनिवासरे रात्रौ भारतीयसमयानुसारं ८.०१ मिनिट् वादने अमृतसरविमानस्थानकात् अहमदाबादनगरं प्रति इन्डिगो-विमानं उड्डीयमानम् आसीत्। परन्तु कतिपयेषु निमेषेषु एव वातावरणम् अननुकूलम् अभवत्। चालकेन वायुना सह विमानयानं पाकिस्तानस्य वायुक्षेत्रे गमनीयम् अभवत्। पाकिस्तानस्य नागरिकविमाननप्राधिकरणस्य अनुसारं विमानं लाहौरस्य समीपे पाकिस्तानदेशं प्रति भ्रमित्वा गुजरान्वालानगरं गतः।

 

अद्यतनवार्ता

भारतम्

विश्वम्