Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चन्द्रायान-३ इत्यस्य चन्द्रे सफलावरोहणानन्तरं इदानीं इसरोसंस्था एकसप्ताहस्य अन्तः अर्थात् २ सितम्बर् दिनाङ्के सूर्यस्य अध्ययनार्थं सौर-अभियानस्य आरम्भस्य सज्जतां कुर्वन् अस्ति एषा सूचना अन्तरिक्ष-अनुप्रयोगकेन्द्रस्य अहमदाबादस्य निदेशकः नीलेश एम देसाई इत्यनेन समाचारसंस्थायाः एएनआई इत्यस्मै दत्ता। आदित्य एल१ सूर्यस्य अध्ययनं कुर्वती प्रथमा भारतीय-अन्तरिक्षप्रयोगशाला भविष्यति। सूर्यं परितः जायमानानां वलयानां दूरस्थनिरीक्षणार्थं अस्य निर्माणं कृतम् अस्ति। आदित्ययानं सूर्ये L1 सूर्य-पृथिव्याः लैग्रेन्जियनबिन्दौ स्थित्वा सूर्ये उत्पद्यमानान् चक्रवातान् अवगमिष्यति। अयं बिन्दुः पृथिव्याः प्रायः १५ लक्षकिलोमीटर् दूरे अस्ति। अत्र गन्तुं प्रायः १२० दिवसानाम् समयः स्यात्।

अद्यतनवार्ता

भारतम्

विश्वम्