Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो वैज्ञानिकाः अद्य रात्रौ १२ तः १ वादनपर्यन्तं पृथिव्याः कक्षातः चन्द्रयान-३ चन्द्रं प्रति प्रेषयिष्यन्ति। एषा प्रक्रिया ट्रान्सल्युटर-इन्जेक्शन् (TLI) इति कथ्यते। चन्द्रयानं सम्प्रति एतादृशे अण्डाकारकक्षायां गच्छति, यस्याः पृथिव्याः न्यूनतमं अन्तरं २३६ कि.मी., अधिकतमं च १२७६०९ कि.मी. अस्ति। यानमिदम् अगस्तमासस्य ५ दिनाङ्के चन्द्रकक्षां गत्वा अगस्तमासस्य २३ दिनाङ्के चन्द्रे अवतरिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्