Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयमन्त्रिमण्डलेन रविऋतो: फॉस्फेट-पोटास-युक्तानाम् उर्वराणां कृते २२३०३ कोटिरूप्यकाणां अनुदानं स्वीकृतम् अस्ति। अनुराग ठाकुरः अवदत् यत् विश्वे वर्धमानमूल्यानां मध्ये अस्माकं सर्वकारः पूर्ववत् प्रतिपुटं १३५० रुप्यकाणां मूल्येन कृषकाणां कृते डीएपी-प्रदानं निरन्तरं करिष्यति। सूचनां दत्त्वा केन्द्रीयमन्त्री अनुराग ठाकुरः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे आयोजितायां मन्त्रिमण्डलसभायां सर्वकारेण कृषकहिताय निर्णयः कृतः। कृषकसौहृदसर्वकारेण निर्णयः कृतः यत् अन्ताराष्ट्रियविपण्यां उर्वरकस्य मूल्यवृद्धिः भारतस्य कृषकेषु प्रभावं न करिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्