Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अधुना यावत् जदयू बिहारस्य मुख्यमन्त्रिण: नीतीशकुमारस्य प्रधानमन्त्रिपदाय आग्रहं कुर्वन् आसीत्। परन्तु राजदः अस्मिन् विषये प्रथमवारं मुक्ततया स्वविचारं प्रकटयति। INDIA गठबन्धनस्य भागस्य लालू यादवस्य दलस्य एतादृशस्य आग्रहस्य विषये चर्चा राजनैतिकवृत्तेषु तीव्रताम् अवाप्तवती अस्ति। बिहारस्य मुख्यमन्त्री नीतीशकुमारः देशस्य अग्रिमः प्रधानमन्त्री भवेत्। विपक्षदलानां I.N.D.I.A. संघटनस्य निर्माणानन्तरं अधुना यावत् बहवः जदयूनेतारः एतत् वदन्ति। परन्तु, अधुना अन्यदलस्य लालुयादव: एतत् कथयन् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्