Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तराखण्डस्य रुद्रप्रयागमण्डले स्थितस्य तुङ्गनाथशिवमन्दिरस्य संरचना शनैः शनैः तिर्यक् जायमाना अस्ति। । भारतस्य पुरातत्त्वसर्वक्षणसंस्थायाः (ASI) अनुसारं मन्दिरस्य संरचनायाः विनतता ६ अंशः अस्ति अपि च प्रतिमानां विनतता १० अंशः अस्ति । १२,८०० फिट उच्चत्वे स्थितम् एतत् मन्दिरं विश्वस्य सर्वोच्चं शिवमन्दिरम् अस्ति ।

ए.एस.आइ.द्वारा केन्द्रसर्वकाराय मन्दिरस्य रक्षणस्य विषये सूचितम् अस्ति। एतत् स्मारकं रक्षणाय घोषयितुं सर्वकारेण परामर्शः दत्तः अस्ति । अधुना ए.एस.आइ.-संस्था मन्दिरस्य नमनस्य पृष्ठतः कारणं अन्विष्यति ।

तुङ्गनाथशिवमन्दिरस्य निर्माणं ८ शतके कलचुरीशासकैः कृतम् आसीत्। एतत् मन्दिरं बद्रीकेदारमन्दिरसमित्याः अन्तर्गतम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्