Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वर्षस्य सः समयः आगतः यदा मथुरा-वृन्दावन-नगरयो: भगवान् श्रीकृष्ण-राधा-रानी-सहिताः भक्ताः होली-रङ्गैः वर्णिताः भवन्ति। न केवलं भारतं अपितु विश्वस्य विभिन्नदेशेभ्यः जनाः बरसाना-मथुरा-वृन्दावन-होली-समारोहे भागं ग्रहीतुं अत्र आगच्छन्ति। आभारतात् भक्ता: अपि च विदेशेभ्य: अपि भारतीयसंस्कृतिं ज्ञातुमुत्सुका: पर्यटका: एतेषु दिनेषु श्रीकृष्णगरेषु आगत्य कृष्णमया: भवन्ति। वसंतपञ्चमीदिने मथुरानगरस्य बाङ्केबिहारीमन्दिरस्य भगवते गुलालप्रयोगेण ४० दिवसीयः होलीमहोत्सवः आरब्धः अस्ति।

४० दिवसपर्यन्तम् अत्र वैविध्यपूर्णा: होलीक्रीडाः भवन्ति यथा बरसानानगरे लट्ठमार-होली, वृन्दावने पङ्क-होली। अद्य प्रथमदिने न केवलं ब्रजस्य बाँकेबिहारीमन्दिरस्य अपितु निधिवन, सेवाकुञ्ज, राधावल्लभ, मथुरा इत्यादिषु विविधवर्णैः होली आचरिता। 

बरसानानगरे श्रीजी मन्दिरे लड्डू की होली - 17 मार्च

बरसानानगरे लट्ठमार होली - 18 मार्च

नंदगांवस्थाने नंदभवने लट्ठमार होली - 19 मार्च

वृन्दावने बाँके बिहारी मन्दिरे पुष्पहोली - 21 मार्च

श्री कृष्णजन्मस्थानमंदिरे एवं सम्पूर्णमथुरायां होली-पर्वण: विशेष-आयोजनम् - 21 मार्च।

गोकुले होली एवं रमन रेती दर्शनम् - 22 मार्च

होलिकादहनम् - 24 मार्च 

ब्रजनगरे धुलंडी होली - 25 मार्च

वर्षस्य सः समयः आगतः यदा मथुरा-वृन्दावन-नगरयो: भगवान् श्रीकृष्ण-राधा-रानी-सहिताः भक्ताः होली-रङ्गैः वर्णिताः भवन्ति। न केवलं भारतं अपितु विश्वस्य विभिन्नदेशेभ्यः जनाः बरसाना-मथुरा-वृन्दावन-होली-समारोहे भागं ग्रहीतुं अत्र आगच्छन्ति। आभारतात् भक्ता: अपि च विदेशेभ्य: अपि भारतीयसंस्कृतिं ज्ञातुमुत्सुका: पर्यटका: एतेषु दिनेषु श्रीकृष्णगरेषु आगत्य कृष्णमया: भवन्ति। वसंतपञ्चमीदिने मथुरानगरस्य बाङ्केबिहारीमन्दिरस्य भगवते गुलालप्रयोगेण ४० दिवसीयः होलीमहोत्सवः आरब्धः अस्ति।

४० दिवसपर्यन्तम् अत्र वैविध्यपूर्णा: होलीक्रीडाः भवन्ति यथा बरसानानगरे लट्ठमार-होली, वृन्दावने पङ्क-होली। अद्य प्रथमदिने न केवलं ब्रजस्य बाँकेबिहारीमन्दिरस्य अपितु निधिवन, सेवाकुञ्ज, राधावल्लभ, मथुरा इत्यादिषु विविधवर्णैः होली आचरिता। 

बरसानानगरे श्रीजी मन्दिरे लड्डू की होली - 17 मार्च

बरसानानगरे लट्ठमार होली - 18 मार्च

नंदगांवस्थाने नंदभवने लट्ठमार होली - 19 मार्च

वृन्दावने बाँके बिहारी मन्दिरे पुष्पहोली - 21 मार्च

श्री कृष्णजन्मस्थानमंदिरे एवं सम्पूर्णमथुरायां होली-पर्वण: विशेष-आयोजनम् - 21 मार्च।

गोकुले होली एवं रमन रेती दर्शनम् - 22 मार्च

होलिकादहनम् - 24 मार्च 

ब्रजनगरे धुलंडी होली - 25 मार्च

अद्यतनवार्ता

भारतम्

विश्वम्