By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
यदि प्रत्येकं योजनाया: विरोध: भविष्यति चेत् देशस्य प्रगतिः कथं भविष्यति ? सर्वोच्चन्यायालयः
वक्फ-संशोधन-विधेयकं लोकसभायां पारितम्। 288 पक्षे, 232 विपक्षे मतानि ।
म्यान्मारदेशे भूकम्पे मृतानां संख्या २ सहस्रं - जुण्टासर्वकारेण प्रतिवेदनं प्रकाशितं, मृतानां संख्या वर्धेत।
खाद्यदेयके सेवाशुल्कस्य प्रदानं स्वैच्छिकं भवति, ग्राहकस्य उपरि आरोपयितुं न शक्यते।
म्यान्मार-थाईलैण्ड्देशयो: भूकम्पेन नैकानि भवनानि पतितानि, २५ जनाः मृताः, ४३ जनाः लुप्ता:, उद्घोषित: आपत्कालः,
जॉर्ज सोरोस् विरुद्धं प्रवर्तननिदेशालयस्य दृढग्रहणम्! बेङ्गलूरुनगरस्य ८ स्थानेषु आपात:, विषयः वित्तपोषणस्य
ओडिशाराज्यस्य बौधनगरं तृतीयदिनेऽपि देशस्य सर्वाधिकं उष्णं स्थानम्, तापमानं ४३.५°, अपरत्र हिमाचलस्य केलाङ्गनगरे तापमानं न्यूनतमं -५.१° यावत् !
सुनीता-विलियम्स् ९ मासानाम् अनन्तरम् अन्तरिक्षं त्यक्तवती, अन्तरिक्षयानं प्रातः १०:३५ वादने अन्तरिक्षस्थानकात् पृथक् अभवत्, श्वः प्रातः ३:२७ वादने समुद्रे अवतरणम्।
वक्फविधेयकविरुद्धं जायमाने प्रदर्शने जगदम्बिकापाल क्रुद्धः, अभवत् च - 'संसदि एव विधि: निर्मीयते, जंतरमन्तरस्थाने न'।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad