By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
हिमाचले हिमपातप्रभावात् ४ राजमार्गाः पीहिता:, जम्मू-श्रीनगरराजमार्गः केवलं लघुवाहनानां कृते, पुनश्च वर्षा-हिमपातस्य सम्भावना।
“गृहे देवपूजा, बहिः च सनातनस्य अपमानम्” इति तमिलनाडुराज्यस्य पूर्वमन्त्रिण: वर्तमानमुख्यमन्त्रिण: उपरि वाक्प्रहार:
हिमाचले प्रचण्डहिमपातेन अन्धकारः, मार्गाः पीहिता:, बहवः पर्यटकाः अवरुद्धा:
उत्तराखण्डे हिमपर्वतस्खलनं, ५७ श्रमिकेषु ३२ रक्षिता:, २५ श्रमिकाणाम् अन्वेषणं चलति।
सरकारीय-उद्योगस्य आकर्षणं त्यजतु! मोदीसर्वकारस्य मन्त्री उक्तवान् – युवभि: startup इति स्व-उद्योग: आरभणीय:
कर्नाटक-महाराष्ट्रयोः मध्ये बससेवाविवादः वर्धमान: अस्ति, यात्रिकाः व्यथिताः।
पञ्जाब-भाजपा-अध्यक्षस्य इन्डिगो इत्यस्य विमानस्य आसन्द: भग्न: - उक्तवान्- विमानसेवासजवायस्य 'चलति चलति' मनोवृत्तिः अस्ति; शिवराज चौहानः अपि भग्नासने उपविष्टः आसीत्
'न केवलं कूपः, सम्भलमस्जिदः अपि सर्वकारीयभूमौ अस्ति' इति योगीसर्वकारेण सर्वोच्चन्यायालये कथितम्।
गृध्रेभ्य: शवः, शूकरेभ्य: मलञ्च….. महाकुम्भे यै: यत् अन्विष्टं तत् प्राप्तम् इति उ.प्र. विधानसभायां मुख्यमन्त्रिण: गर्जना।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad