Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अन्तिमे कन्दुके दीनेशकार्तिकस्य षट्कैः त्रिकोणीयशृङ्खलायां भारतस्य विजयः

श्रीलङ्कादेशे बाङ्ग्लादेश-श्रीलङ्का-भारतदेशानां मध्ये आयोजितायां  टी-ट्वेन्टी इति त्रिकोणीयशृङ्खलायां विकेटचतुष्टयेन भारतस्य विजयः अभवत्। अयं भारतस्य सततं चतुर्थः विजयः अस्ति। स्पर्धायाः अन्तिमे कन्दुके दीनेशकार्तिकेन रोमाञ्चं जनयित्वा षट्कं प्राप्तम्। श्रीलङ्कायाः बाङ्ग्लादेशेन सह पूर्वस्पर्धायां बाङ्ग्लादेशस्य स्पर्धकानां व्यवहारः अनुचितः आसीत् तेन सर्वे खिन्नाः आसन्। परणामस्वरूपे अस्यां स्पर्धायां सुदेवत्वेन प्रेक्षकाः अपि भारतस्य मनोबलं वर्धयन्ति स्म इति अस्याः स्पर्धायाः भावात्मकः अंशः आसीत्। कृतज्ञतां ज्ञापयितुं भारतीयाः स्पर्धकाः श्रीलङ्कायाः ध्वजं स्वीकृत्य परिभ्रमणं कृत्वा परिभ्रमणं कृतवन्तः। स्पर्धायां तु विजयः प्राप्तः एतेन सह श्रीलङ्कायाः प्रेक्षकाणां मनस्सु अपि विजयः प्राप्तः भारतेन।

अन्तिमे कन्दुके दीनेशकार्तिकस्य षट्कैः त्रिकोणीयशृङ्खलायां भारतस्य विजयः

श्रीलङ्कादेशे बाङ्ग्लादेश-श्रीलङ्का-भारतदेशानां मध्ये आयोजितायां  टी-ट्वेन्टी इति त्रिकोणीयशृङ्खलायां विकेटचतुष्टयेन भारतस्य विजयः अभवत्। अयं भारतस्य सततं चतुर्थः विजयः अस्ति। स्पर्धायाः अन्तिमे कन्दुके दीनेशकार्तिकेन रोमाञ्चं जनयित्वा षट्कं प्राप्तम्। श्रीलङ्कायाः बाङ्ग्लादेशेन सह पूर्वस्पर्धायां बाङ्ग्लादेशस्य स्पर्धकानां व्यवहारः अनुचितः आसीत् तेन सर्वे खिन्नाः आसन्। परणामस्वरूपे अस्यां स्पर्धायां सुदेवत्वेन प्रेक्षकाः अपि भारतस्य मनोबलं वर्धयन्ति स्म इति अस्याः स्पर्धायाः भावात्मकः अंशः आसीत्। कृतज्ञतां ज्ञापयितुं भारतीयाः स्पर्धकाः श्रीलङ्कायाः ध्वजं स्वीकृत्य परिभ्रमणं कृत्वा परिभ्रमणं कृतवन्तः। स्पर्धायां तु विजयः प्राप्तः एतेन सह श्रीलङ्कायाः प्रेक्षकाणां मनस्सु अपि विजयः प्राप्तः भारतेन।

अद्यतनवार्ता

भारतम्

विश्वम्